पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२५५
बालमनोरमा ।

चम्नोति । रि १२७६ क्षि १२७७ चिरि १२७८ जिरि १२७९ दाश १२८० दृ १२८१ हिंसायाम् । रिणोति । क्षिणोति । अयं भाषायामपीत्येके । 'न तद्यशः शस्त्रभृतां क्षिणोति' ऋक्षीत्येक एवाजादिरित्यन्ये । ऋक्षिणोति । चिरिणोति । जिरिणोति । दाश्नोति । दृणोति । वृत् ।

इति तिडन्तस्वादिप्रकरणम् ।

॥ अथ तिङन्ततुदादिप्रकरणम् ॥

तुद १२८२ व्यथने । इतः षट् स्वरितेतः ।

२५३४ । तुदादिभ्यः शः । (३-१-७७)

तुदति । तुदते । तुतोद । तुतोदिथ । तुतुदे । तोत्ता । अतौत्सीत् । अतुत्त । णुद १२८३ प्रेरणे । नुदति । नुदते । नुनोद । नुनुदे । नोत्ता । दिश १२८४ अतिसर्जने । अतिसर्जनं दानम् । देष्टा । दिक्षीष्ट । अदिक्षत् ।


धातवः | आद्यद्वितीयावेकाक्षरौ । तदाह | रिणोति । क्षिणोतीति । अयम्भाषायामपीति ॥ क्षिधातुरित्यर्थ. । तत्र प्रयोग दर्शयति । न तद्यशः इति । वृदिति ॥ स्वादयो वृत्ता इत्यर्थः ॥

इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी-

व्याख्याया बालमनोरमाया श्नुविकरण समाप्तम् ।

अथ शविकरणा धातवो निरूप्यन्ते । इतष्षडिति ॥ 'ॠषी गतौ' इत्यत. प्रागित्यर्थः । तुदादिभ्यश्शः ॥ कर्त्रर्थे सार्वधातुके परे तुदादिभ्यश्शः स्यात् । स्वार्थे इत्यर्थ. । शबपवादः । तुदतीति ॥ लघूपधगुण बाधित्वा नित्यत्वात् शे कृते तस्य अपित्त्वात् 'सार्वधातुकमपित्' इति डित्त्वान्न गुण इति भावः । अजन्ताकारवत्त्वाभावात् क्रादिनियमाल्लिटि थल्यपि नित्यमिट्। तदाह । तुतोदिथेति । तोत्तेति ॥ अनिडिति भाव.। अतौत्सीदिति ॥ हलन्तलक्षणा वृद्धिः । णुदधातुर्णोपदेशः । अनिट् । दिशधातुरप्यनिट् । देष्टेति ॥ व्रश्चेति षत्वे ष्टुत्वम् । स्येतु 'षढोः' इति षस्य कत्वञ्च । देक्ष्यति । दिक्षीष्टेति ॥ 'लिड्सिचौ' इति कित्त्वान्न गुणः । ‘शल इगुपधात्’ इति क्स मत्वा आह । अदिक्षत् । अदिक्षतेति ॥ 'भ्रस्ज