पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
[स्वादि
सिद्धान्तकौमुदीसहिता

२५३३ । अश्नोतेश्च । (७-४-७२)

दीर्घादभ्यासादवर्णात्परस्य नुट् स्यात् । आनशे । अशिता-अष्टा । अशिष्यते--अक्ष्यते । अश्नुवीत । अक्षीष्ट-अशिषीष्ट । आशिष्ट-आष्ट । आक्षाताम् । ष्टिघ १२६६ आस्कन्दने । स्तिघ्नुते । तिष्टिघे । स्तेघिता ।

अथ आ गणान्तात्परस्मैपदिनः । तिक १२६७ तिग १२६८ गतौ च । चादास्कन्दने । तिक्नोति । तिग्नोति । षघ १२६९ हिंसायाम् । सघ्नोति । ञिधृषा १२७० प्रागल्भ्ये । धृष्णोति । दधर्ष । धर्षिता । दम्भु १२७१ दम्भने । दम्भनं दम्भः । दभ्नोति । ददम्भ । 'श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लिट: कित्त्वं वा' इति व्याकरणान्तरमिहाप्याश्रीयत इत्युक्तम् । 'अनिदिताम् --' (सू ४१५) इति नलोपः । तस्याभीयत्वादसिद्धत्वेन एत्त्वाभ्यासलोपयोरप्राप्तौ 'दम्भेश्च एत्त्वाभ्यासलोपौ वक्तव्यौ' (वा ४१५३) देभतुः । ददम्भतुः । इदं कित्त्वं पिदपिद्विषयकमिति सुधाकरादयः । तन्मते तिप्सिप्मिप्सु । देभ । देभिथ । 'देभ' इति रूपान्तरं बोध्यम् । अपिद्विषयकमिति न्यासकारादिमते तु, ददम्भ । ददम्भिथ । ददम्भेत्येव । दभ्यात् । ऋधु १२७२ वृद्धौ । 'तृप प्रीणने' इत्येके । क्षुभ्नादित्वाण्णत्वं न । तृप्नोति । 'छन्दसि' (गण १९७) आगणान्तादधिकारोऽयम् । अह १२७३ व्याप्तौ । अह्नोति । दध १२७४ घातने पालने च । दध्नोति । चमु १२७५ भक्षणे ।


अश्नुवते । सयोगपूर्वकत्वात् ‘हुश्नुवो.’ इति न यण् । अश्नोतेश्च ॥ 'अत्र लोप' इत्यतः अभ्यासस्येत्यनुवर्तते । 'तस्मान्नुट्' इति च । तच्छब्देन 'अत आदे.' इति कृतदीर्घ आकारः परामृश्यते । तदाह । दीर्घादिति । आनशे इति ॥ आनशिषे । आनक्षे । आनशिवहे । आनश्वहे । अष्टेति ॥ व्रश्चादिना शस्य षत्वे ष्टुत्वम् । विधिलिङ्याह । अश्नुवीतेति ॥ आशीर्लिङि ऊदित्त्वादिड्विकल्प मत्वा आह । अक्षीष्ट-अशिषीष्टेति ॥ लुडि सिच इट्पक्षे आह । आशिष्टेति ॥ अनिट्पक्षे 'झलो झलि' इति सिचो लोप मत्वा आह । आष्टेति ॥ ष्टिघधातुप्षोपदश । सेट् | आ गणान्तादिति ॥ स्वादिगणसमाप्तिपर्यन्तमित्यर्थ | इत्युक्तमिति ॥ कित्त्वपक्षे आह ।अनिदितामिति नलोपः इति ॥ नन्वनिदितामिति नलोपे सति 'अत एकहल्मध्द्ये' इत्येत्त्वसिद्धे' 'दम्भेश्च' इति व्यर्थमित्यत आह । तस्याभीयत्वादिति ॥ नलोपस्येत्यर्थ । दभ्यादिति ॥ आशीर्लिङि 'अनिदिताम्' इति न लोप । छन्दसीति ॥ गणसूत्रम् । तद्व्याचष्टे । आगणान्तादिति । रेि क्षि इति ॥ रि क्षि चिरि जिरि दाश दृ इति षट्