पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२३७
बालमनोरमा ।

-वृतु ११६० वरणे । वृत्यते । पक्षान्तरे । वावृत्यते । 'ततो वावृत्यमाना सा रामशालां न्यविक्षत ।' इति भट्टिः । क्लिश ११६१ उपतापे । क्लिश्यते । क्लेशिता । काशृ ११६२ दीप्तौ । काश्यते । वाशृ ११६३ शब्दे । वाश्यते । ववाशे ।

अथ पञ्च स्वरितेतः । मृष ११६४ तितिक्षायाम् । मृष्यति—मृष्यते । ममर्ष—ममृषे । शुचिर् ११६५ पूतीभावे । पूतीभावः क्लेदः । शुच्यति-शुच्यते । शुशोच-शुशुचे । अशुचत्-अशोचीत्-अशोचिष्ट । णह ११६६ बन्धने । नह्यति—नह्यते । ननाह । नेहिथ—ननद्ध । नेहे । नद्धा । नत्स्यति । अनात्सीत् । रञ्ज ११६७ रागे । रज्यति-रज्यते । शप ११६९ आक्रोशे । शप्यति-शप्यते ।

अथैकादशानुदात्तेतः । पद ११७० गतौ । पद्यते । पेदे । पत्ता । पद्येत । पत्सीष्ट ।

२५१३ । चिण् ते पदः । (३-१-६०)

पदश्च्लेश्चिण्स्यात्तशब्दे परे । प्रण्यपादि । अपत्साताम् । अपत्सत । खिद ११७१ दैन्ये । खिद्यते । चिखिदे । खेत्ता । अखित्त । विद ११७२


प्रयोग दर्शयति । द्युत द्यामानि युतः पत्यमानः इति ॥ “प्रवायुमच्छा बृहतीत्यृचः” एकदेशोऽयम् । पत्यमान इत्यस्य ईशान इत्यर्थः । अत्र लटश्शानच् आत्मनेपद श्यन् च । पक्षान्तरे इति ॥ वावृतु इति पाठपक्षे इत्यर्थः । वावृत्यते इति ॥ वृणोतीत्यर्थः । अपेक्षते इति यावत् । वावृतुधातोः प्रयोग दर्शयति । ततो वावृत्यमानेति ॥ अपेक्षमाणेत्यर्थः । न्यविक्षतेति ॥ 'नेर्विशः' इत्यात्मनेपदम् । 'शल इगुपधात्' इति क्सः । अथ पञ्च स्वरितेतः इति ॥ 'शप आक्रोशे' इत्यन्ता इत्यर्थः । शुच्यतीति ॥ क्लिन्नम्भवतीत्यर्थः । अशुचदिति ॥ इरित्त्वादडिति भावः । णह बन्धने इति ॥ णोपदेशोऽयम् । अनिट् । ननाहेति ॥ नेहतुः । भारद्वाजनियमात्थलि वेट् इति मत्वा आह । नेहिथननद्धेति ॥ इट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपौ | इडभावे तु 'नहो धः' इति हस्य ध इति भावः | 'रञ्ज रागे' अनिट् । रज्यतीति ॥ 'अनिदिताम्' इति नलोप इति भावः । ररञ्ज । रेजतुः । नलोपे एत्त्वाभ्यासलोपौ । ररञ्जिथ-ररङ्क्थ । रेजिव । रङ्क्ता इत्यादि । अथैकादशेति ॥ 'लिश अल्पीभावे' इत्यन्ता इत्यर्थे । 'पद गतौ' अनिट् । चिण् ते पदः ॥ पदश्च्लेरिति ॥ 'च्लेस्सिच्' इत्यत च्लेरित्यनुवर्तते इति भावः । तशब्दे इति ॥ आत्मनेपदप्रथमैकवचने इत्यर्थः | इदञ्च भाष्ये स्पष्टम् । प्रण्यपादीति ॥ सिचश्चिणि उपधावृद्धौ 'चिणो