पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२२७
बालमनोरमा ।

अथ त्रयः स्वरितेतः । णिजिर् १०९६ शौचपोषणयोः |

२५०२ । निजां त्रयाणां गुणः श्लौ । (७-४-७५)

णिजिर् विजिर् विष्लृ एषामभ्यासस्य गुणः स्याच्छलौ । नेनेक्ति । नेनिक्तः । नेनिजति । नेक्ता । नेक्ष्यति । नेनेक्तु । नेनिग्धि ।

२५०३ । नाभ्यस्तस्याचि पिति सार्वधातुके । (७-३-८७)

लघूपधगुणो न स्यात् । नेनिजानि । अनेनेक् । अनेनिक्ताम् । अनेनिजुः । नेनिज्यात् । निज्यात् । अनिजत्-अनैक्षीत् । अनिक्त । विजिर् १०९४


दधे । दध्वहे । दध्महे । दधौ । दधे । धाता । धास्यति । धास्यते । दधातु-धत्तात् । धत्ताम् । दधतु । धेहीति ॥ ‘ध्वसो.’ इत्येत्त्वाभ्यासलोपाविति भावः । धत्तात् । धत्तम्। धत्त । दधानि । दधाव । दधाम । धत्ताम् । दधाताम् । दधताम् । धत्स्व । दधाथाम् । धद्ध्वम् । दधै । दधावहै । दधामहै । अधात् । अधत्त । दध्यात् । धासीष्ट । अधासीत् । अधितेति ॥ 'स्थाध्वोरिच्च' इति इत्त्वे 'ह्रस्वादङ्गात्' इति सिचो लुगिति भावः । अधास्यत् । अधास्यत । णिजिर् धातुः अनिडयं णोपदेशः इरित् । इकारस्य प्रत्येकमित्त्वाभावान्न नुम् । इकारस्य स्वरितत्वप्रतिज्ञाबलादात्मगे फले आत्मनेपदम्भवत्येव | तस्मादयमप्युभयपदी | एवं विजिरपि ज्ञेयः । निजां त्रयाणाम् ॥ । निजामिति बहुवचनात्तदादीनाङ्ग्रहणम् । 'अत्र लोप' इत्यतः अभ्यासस्येत्यनुवर्तते । तदाह । णिजिर् इत्यादिना । नेनेत्क्तीति ॥ श्लौ द्वित्वे हलादिशेषे उत्तरखण्डस्य तिपमाश्रित्य गुणे पूर्वखण्डस्यानेन गुणे चो. कुत्वमिति भावः | अभ्यस्तत्वाददादेश मत्वा आह । नेनिजतीति ॥ नेनेक्षि । नेनिक्थः । नेनिक्थ । नेनेज्मि । नेनिज्वः । नेनिज्मः । नेनिक्ते । नेनिजाते । नेनिजते । नेनिक्षे । नेनिजाथे । नेनिग्ध्वे । निनिजे । नेनिज्वहे । नेनिज्महे । निनेज । निनिजतुः । निनेजिथ-निनेक्थ । निनिजथुः । निनिज । निनेज । निनिजिव । निनिजिम । निनिजे । निनिजाते । निनिजिरे । निनिजिषे । निनिजाथे । निनिजिध्वे । निनिजे । निनिजिवहे । नेक्ता । नेक्ष्यति । नेनेक्तु-नेनिक्तात् । नेनिक्ताम् । नेनिजतु । नेनिग्धीति ॥ अपित्त्वेन डित्त्वान्न गुणः । हेर्धि. । नेनिक्तात् । नेनिक्तम् । नेनिक्त । 'आडुत्तमस्य' इति पित्त्वेन अडित्त्वाल्लघूपधगुणे प्राप्ते । नाभ्यस्तस्याचि ॥ 'मिदेर्गुणः' इत्यतो गुण इति 'पुगन्त' इत्यतो लघूपधस्येति चानुवर्तते इत्यभिप्रेत्य शेषम्पूरयति । लघूपधगुणो न स्यादिति । नेनिजानीति ॥ नेनिजाव । नेनिजाम । नेनिक्ताम् । नेनिजाताम् । नेनिजताम् । नेनिक्ष्व । नेनिजाथाम् । नेनिग्ध्वम् । नेनिजै । नेनिजावहै । नेनिजामहै । लडि परस्मैपदे आह । अनेनेगिति ॥ अनेनिजुरिति ॥ अभ्यस्तत्वाज्जुसिति भावः । अनेनेक् । अनेनिक्तम् । अनेनिक्त । अनेनिजम् । 'नाभ्यस्तस्य' इति न गुणः । अनेनिज्व । अनेनिज्म । निक्षीष्ट । लुङ्याह । अनिजदिति ॥ इरित्त्वादडिति भावः । अनिक्तेति ॥ 'झलो झलि' इति सिज्लोपः ।