पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२६
[परस्मैपद
सिद्धान्तकौमुदीसहिता

२७५१ । विभाषाऽकर्मकात् । (१-३-८५)

उपाद्रमेरकर्मकात्परस्मैपदं वा । उपरमति-उपरमते वा । निवर्तते इत्यर्थः ।

२७५२ । बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः । (१-३-८६)

एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । 'णिचश्च' (सू २५६४) इत्यस्यापवादः । बोधयति पद्मम् । योधयति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । अध्यापयति । प्रावयति । प्रापयतीत्यर्थः । द्रावयति । विलापयतीत्यर्थः । स्रावयति । स्यन्दयतीत्यर्थः ।

२७५३ । निगरणचलनार्थेभ्यश्च । (१-३-८७)


विभाषाऽकर्मकात् ॥ उपादिति रम इति परस्मैपदमिति चानुवर्तते । तदाह । उपाद्रमेरिति ॥ बुधयुध ॥ बुध युध नश जन इड् प्रु द्रु स्रु एषान्द्वन्द्व । बोधयति पद्ममिति ॥ सूर्य इति शेष । बुधिर्विकसनार्थक । विकसति पद्मम् । तद्विकासयति सूर्य इत्यर्थः । 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति परस्मैपदन्तु न सिध्द्यति । अणौ पद्मस्य कर्तृतया चित्तवत्कर्तृकत्वाभावात् । योधयति काष्ठानीति ॥ काष्ठानि युध्द्यन्ते स्वयमेव । तानि योधयतीत्यर्थः । अणावचित्तवत्कर्तृकत्वात् 'अणावकर्मकात्' इत्यस्य न प्राप्ति. । अत एव योधयाति देवदत्तमिति नोदाहृतम् । 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इत्येव सिद्धे. । एवमग्रेऽपि ज्ञेयम् । नाशयति दुःखमिति ॥ दुःख नश्यति । तत् नाशयति हरिरित्यर्थः । जनयति सुखमिति ॥ जायते सुखम् । तत् जनयति हरिरित्यर्थः । अध्द्यापयतीति ॥ अधीते वेद. स्वयमेव । तमध्द्यापयतीत्यर्थः । 'प्रु गतौ' इत्यस्योदाहरति । प्रावयतीति ॥ गत्यर्थकत्व मत्वा आह । प्रापयतीत्यर्थः इति ॥ द्रावयतीति ॥ द्रवत्याज्य तत् द्रावयतीत्यर्थ. । धातोर्द्रवीभावार्थकत्व मत्वा आह । विलापयतीत्यर्थः इति ॥ स्रावयतीति ॥ स्रवति जलम् । तत्स्रावयतीत्यर्थः । धातोः स्यन्दनार्थकत्व मत्वा आह । स्यन्दयतीत्यर्थः इति ॥ 'प्रीति भक्तजनस्य यो जनयते' इत्यात्मनेपदन्तु प्रामादिकमेव । यद्वा भक्तजन. हरौ प्रीति जनयत्यात्मविषये तां हरिः जनयते इति ण्यन्ताण्णौ रूपम् । प्रयोज्यकर्तुः शेषत्वविवक्षया भक्तजनस्येति षष्ठीत्याहुः । निगरण ॥ निगरण भक्षणम् । चलनङ्कम्पनम् । एतदर्थकेभ्यो ण्यन्तेभ्यः परस्मैपदमित्यर्थः । पूर्वसूत्रे प्रद्रुस्रूणाङ्ग्रहणन्तु अचलनार्थानामेव । अत एव मूले प्रापयतीत्यादि व्याख्यात पानमपि भक्षणमेव 'अपोऽश्नाति' इति श्रुतेः । अतएव 'न पादम्याड्यमाड्यस' इति सूत्रे पाग्रहणमर्थवत् । 'न पीयतान्नाम चकोरजिह्वया कथञ्चिदेतन्मुखचन्द्रचन्द्रिका । इमाङ्किमाचामयसे न चक्षुषा चिरञ्चकोरस्य भवन्मुखस्पृशी ॥' इति श्रीहर्षश्लोके आचामयेति पृथक्पदम् । अः विष्णुः तस्याः स्त्री ई: लक्ष्मीः। तया सहिता से इत्येकारान्तस्य सेशब्दस्य सम्बोधनम् । 'एढ्रस्वात्' इति सम्बुद्धिलोप