पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०६
[आत्मनेपद
सिद्धान्तकौमुदीसहिता

वहति भारम् । नदी वहति । स्यन्दते इत्यर्थः । जीवति । नृत्यति । प्रसिद्धेर्यथा । मेघो वर्षति । कर्मणोऽविवक्षातो यथा । 'हितान्न यः संशृणुते स किंप्रभुः' । 'उपसर्गादस्यत्यूह्योर्वेति वाच्यत्' (वा ९२०) । 'अकर्मकात्' इति निवृत्तम् । बन्धं निरस्यति-निरस्यते । समूहति-समूहते ।

२७०२ । उपसर्गाध्द्रस्व ऊहतेः । (७-४-२३)

यादौ क्ङिति । ब्रह्म समुह्यात् । अग्निं समुह्य ।

२७०३ । निसमुपविभ्यो ह्वः । (१-३-३०)

निह्वयते ।

२७०४ । स्पर्धायामाङः । (१-३-३१)

कृष्णश्चाणूरमाह्वयते । 'स्पर्धायाम्' किम् । पुत्रमाह्वयति ।

२७०५ । गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः । (१-३-३२)


न्वेति । वहति भारमिति ॥ प्रापयतीत्यर्थ । अत्र सकर्मकत्वमिति भाव . । अस्यार्थान्तरे क्वचिदकर्मकत्वमुदाहरति । नदी वहतीति ॥ स्यन्दते इति ॥ प्रस्रवतीत्यर्थ । धात्वर्थोपसङ्ग्रहे उदाहरति । जीवतीति ॥ नृत्यतीति ॥ जीवे प्राणधारणमर्थः । नृतेस्त्वङ्गविक्षेप । उभयत्रापि कर्मणो धात्वर्थान्तर्भावान्न सकर्मकत्वमिति 'सुप आत्मन.' इति सूत्रे भाष्ये स्पष्टम् । मेघो वर्षतीति ॥ वर्षणकर्मणो जलस्य प्रसिद्धत्वादकर्मकत्वम् । हितान्न यः इति ॥ हितात्पुरुषात् य. न सशृणुते स्वहितन्न मन्यते । सः किम्प्रभुः, कुत्सित इत्यर्थः । अत्र स्वहितस्य वस्तुत. कर्मत्वेऽपि तदविवक्षया अकर्मकत्वमिति भावः । एवाञ्चास्मिन्नकर्मकाधिकारे हनि गम्यादीना सतोऽपि कर्मणः अविवक्षया अकर्मकत्व सिद्धमिति बोध्द्यम् । अकर्मकत्वनिर्णयोऽयं 'लः कर्मणि' इत्यादौ उपयुज्यते । उपसर्गादस्यत्यूह्योर्वेति ॥ आत्मनेपदमिति शेष । निवृत्तमिति ॥' सोपसर्गयोरस्यत्यूह्योस्सकर्मकत्वनियमादिति भावः । उपसर्गाध्द्रस्व ऊहतेः ॥ यादौ क्डिति इति शेषपूरणम् । 'अयड् यि क्डिति' इत्यत तदनुवृत्तेरिति भाव. । ब्रह्म समुह्यादिति ॥ ऊह वितर्के, सम्यग्विचारयेदित्यर्थः । अत्र आशीर्लिडि यासुट. कित्त्वेन ऊकारस्य ह्रस्व । अग्निं समुह्येति ॥ परितस्सम्मृज्येत्यर्थ । क्त्वादेशस्य ल्यप कित्त्वमिति भावः । निसमुपवि ॥ ह्वेञ कृतात्त्वस्य ह्व इति पञ्चम्यन्तम् । निह्वयते इति ॥ सह्वयते । उपह्वयते । विह्वयते । अकर्त्रभिप्रायार्थमिदम् । स्पर्द्धायामाङः ॥ आङ्पूर्वकात् स्पर्धाविषयकात् 'ह्वेञ' आत्मनेपदमित्यर्थ. । कृष्णश्चाणूरमाह्वयते इति ॥ स्पर्द्धार्थमाकारयतीत्यर्थः । गन्धनावक्षेपण ॥ आत्मनेपदम् अकर्त्रभिप्रायेऽपीति शेषः । गन्धनं हिं-