पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२२१
बालमनोरमा ।

होता । होष्यति । जुहोतु-जुहुतात् । हेर्धिः । जुहुधि । आटि परत्वाद्गुणः । जुहवानि । परत्वात् 'जुसि च' (सू २४८१) इति गुणः । अजुहवुः । जुहुयात् । हूयात् । अहौषीत् । ञि भी १०८४ भये । बिभेति ।

२४९२ । भियोऽन्यतरस्याम् । (६-४-११५)

इकारः स्याद्धलादौ क्ङिति सार्वधातुके । बिभितः-बिभीतः । बिभ्यति । बिभयाञ्चकार । बिभाय । भेता । ह्री १०८५ लज्जायाम् । जिह्रेति । जिह्रीतः । जिह्रियति । जिह्रयाञ्चकार-जिह्राय । पॄ १०८६ पालनपूरणयोः ।


एषान्द्वन्द्वात्पञ्चम्यर्थे षष्ठी । ‘कास्प्रत्ययात्’ इत्यत. आम् लिटात्यनुवर्तते । तदाह। एतेभ्यः इति ॥ श्लुवदिति सप्तम्यन्ताद्वतिरित्यभिप्रेत्य आह । आमि श्लाविव कार्यञ्चेति । जुहवामिति ॥ आमि श्लाविव द्वित्वे गुण इति भावः । जुहावेति ॥ जुहुवतु । जुहविथ-जुहोथ । जुहुविव । हेर्धिरिति ॥ 'हुझल्भ्यो हेर्धि.' इत्यनेनेति भाव । जुहवानीत्यत्र आट पित्त्वेन अडित्वात् गुणे प्राप्ते तम्बाधित्वा 'हुश्नुवो.' इति यणि प्राप्ते आह । आटि परत्वादिति ॥ 'हुश्नुवोः' इत्यपेक्षया गुण. परत्वाद्भवतीत्यर्थ । लङि अजुहोत्, अजुहुता, इति सिद्धवत्कृत्य 'सिजभ्यस्त' इति जुसि ‘हुश्नुवो.’ इति यणमाशङ्क्य आह । परत्वाज्जुसि चेति गुणः इति । अजुहवुरिति ॥ अजुहोः । अजुहुतम् । अजुहुत । अजुहवम्। अजुहुव । अजुहुम। अहौषीदिति ॥ सिचि वृद्धि । अहौष्टामित्यादि । अहोष्यत् । ञि भी भये इति ॥ अनिट् ईदन्तः । शपः श्लौ द्वित्वादि मत्वा आह । बिभेतीति ॥ भियोऽन्यतरस्याम् ॥ 'इद्दरिद्रस्य' इत्यतः इदिति 'गमहन' इत्यतः क्डितीति ‘ई हल्यघो' इत्यतः हलीति 'अत उत्' इत्यत. सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति । इकारः स्यादित्यादिना । बिभ्यतीति ॥ 'अदभ्यस्तात्' इत्यत् । बिभयामिति ॥ 'भीह्रीभृहुवा श्लुवच्च' इति श्लुवत्त्वात् द्वित्वादीति भाव. । बिभायेति ॥ बिभ्यतुः । बिभयिथ-बिभेथ । बिभ्यिव । बिभ्यिम । भेतेति ॥ भेष्यति । बिभेतु-बिभितात्-बिभीतात् । बिभिताम्-बिभीताम् । बिभ्यतु । बिभिहि-बिभीहि । बिभितात्-बिभीतात् । बिभितम्-बिभीतम् । बिभित-बिभीत । बिभयानि । बिभयाव । बिभयाम । अबिभेत् । अबिभिताम्-अबिभीताम् । अबिभयुः । अबिभेः । अबिभितम्-अबिभीतम् । अबिभयम् । अबिभिव-अबिभीव । बिभियात्-बिभीयात् । इत्यादि आशीर्लिङि बिभीयास्ताम् । अभैषीत् । अभेष्यत् । ह्री लज्जायामिति ॥ अनिट् । जिह्रियतीति ॥ 'अदभ्यस्तात्' इत्यत् । इयड् । जिह्रयामिति ॥ 'भीह्रीभृहुवाम्' इत्याम् । श्लुवत्त्वात् द्वित्वादीति भावः । जिह्रायेति ॥ जिह्रयिथ-जिह्रेथ । जिह्रियिव । ह्रेता । ह्रेष्यति | जिह्रेतु-जिह्रीतात् । जिह्रीहि । जिह्रयाणि । अजिह्रेत् । जिह्रीयात् । ह्रीयात् । अह्रैषीत् ।