पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८४
[नामधातु
सिद्धान्तकौमुदीसहिता

२६७४ । सुखादिभ्यः कर्तृवेदनायाम् । (३-१-१८)

एभ्यः कर्मभ्यो वेदनायामर्थे क्यङ् स्याद्वेदनाकर्तुरेव चेत्सुखादीनि स्युः । सुखं वेदयते सुखायते । 'कर्तृग्रहणम्' किम् । परस्य सुखं वेदयते ।

२६७५ । नमोवरिवश्चित्रङः क्यच् । (३-१-१९)

'करणे इत्यनुवृत्तेः' क्रियाविशेषे पूजायां परिचर्यायामाश्चर्ये च । नमस्यति देवान् । पूजयतीत्यर्थः । वरिवस्यति गुरून् । शुश्रूषते इत्यर्थः । चित्रीयते । विस्मयते इत्यर्थः । विस्मापयते इत्यन्ये ।

२६७६ । पुच्छभाण्डचीवराण्णिङ् । (३-१-२०)

'पुच्छादुदसने व्यसने पर्यसने च' । (वा १७४६) । विविधं विरुद्धं वोत्क्षेपणं व्यसनम् । उत्पुच्छयते । विपुच्छयते ।परिपुच्छयते । 'भाण्डात्समाचयने' (वा १७४४) । संभाण्डयते । भाण्डानि समाचिनोति । राशीकरोतीत्यर्थ । समबभाण्डत । 'चीवरादार्जने परिधाने च' (वा १७४५) । सञ्चीवरयते भिक्षुः । चीवराण्यर्जयति, परिधत्ते वेत्यर्थः ।


दुर्दिन' इति वार्तिकम् । करोत्यर्थे क्यङिति शेषः । सुखादिभ्यः ॥ कर्तृ इति पृथक्पदं लुप्तषष्ठीकम् । 'कर्मणो रोमन्थ' इत्यतः कर्मग्रहणानुवृत्ति मत्वा आह । एभ्यः कर्मभ्यः इति ॥ वेदनायामिति ॥ ज्ञाने इत्यर्थ । कर्तृत्व च वेदना प्रत्येव विवक्षितम् | उपस्थितत्वात् प्रतिपदोक्ता षष्ठी । वेदनाकर्तृवृत्तिभ्यस्सुखादिशब्देभ्य इति लभ्यते । फलितमाह । वेदनाकर्तुरेव चेदिति ॥ सुखं वेदयते इति ॥ जानातीत्यर्थः । 'विद चेतनायाम्' इति चुरादौ । नमो वरिवस् ॥ नमस् वरिवस् चित्रड् एषां समाहारद्वन्द्वात्पञ्चमी । आत्मनेपदार्थञ्चित्रशब्दो डिन्निर्दिष्टः । 'शब्दवैर' इत्यतः करणे इत्यनुवर्तते । करण क्रिया । सा च पूजापरिचर्याश्चर्यात्मिका विवक्षिता । मनसः पूजायाम् । वरिवसः परिचर्यायाम् । चित्रड: आश्चर्ये । इति वार्तिकै । तदाह । करणे इत्यनुवृत्तेरित्यादिना ॥ नमस्यति देवानिति ॥ कारकविभक्तेर्बलीयस्त्वात् द्वितीया । परिचर्या शुश्रूषेति मत्वा आह । शुश्रूषते इत्यर्थः इति ॥ आश्चर्यशब्दो विस्मयवाचीति मत्वा आह । विस्मयते इत्यर्थः इति । विस्मापयते इत्यन्ये इति ॥ आश्चर्यशब्दो विस्मापनपर इति भावः । ततश्चित्रीयमाणोऽसाविति भट्टिxx । असौ मायामृगः विस्मयमुत्पादयन्नित्यर्थ । पुच्छभाण्ड ॥ 'पुच्छादुदसने' इति वार्तिक । उत्पुच्छयते इति ॥ विविध विरुद्ध वा पुच्छमुत्क्षिपतीत्यर्थ . । 'भाण्डात् समाचयने' इत्यपि वार्तिकम् । समबभाण्डतेति ॥ उपसर्गसमानाकार पूर्वपद धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक्क्रियते इत्युक्तत्वात् सभाण्डशब्दात् क्यङपि । भाण्डशब्दात् प्रागेवाडिति भाव ।