पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२१७
बालमनोरमा ।

(सू २३८२) इत्यङ् । अशिषत् । अशासिष्यत् ।

दीधीङ् १०७६ दीप्तिदेवनयोः । एतदादयः पञ्च धातवश्छान्दसाः |

दीधीते । 'एरनेकाचः–' (सू २७२) इति यण् । दीध्याते ।

२४८८ । यीवर्णयोर्दीधीवेव्योः । (७-४-५३)

एतयोरन्त्यस्य लोपः स्याद्यकारे इवर्णे च परे । इति लोपं बाधित्वा नित्यत्वाट्टेरेत्त्वम् । दीध्ये । 'दीधीवेवीटाम्' (सू २१९०) इति गुणनिषेधः । दीध्याञ्चक्रे । दीधिता । दीधिष्यते । वेवीङ् १०७७ वेतिना तुल्ये । वी गतीत्यनेन तुल्येऽर्थे वर्तत इत्यर्थः ।

अथ त्रयः परस्मैपदिनः । षस १०७८ षस्ति १०७९ स्वप्ने । सस्ति । सस्तः । ससन्ति । ससास । सेसतुः । सस्तु । सधि । 'पूर्वत्रासिद्धम्' (सू


सुरिति ॥ अभ्यस्तत्वाज्जुसिति भावः । अशाः-अशादिति ॥ ‘सिपि धातोः' इति रुत्वात् दत्वविकल्प इति भावः । अशिष्टम् । अशिष्ट । अशासम् । अशिष्व । अशिष्म । शिष्यादिति ॥ 'शास इत्’ इति इत्त्वे 'शासिवसि' इति ष इति भावः । अशिषदिति ॥ अडि इत्त्वमिति भाव । दीधीड्धातुरीकारान्तः ङित्त्वादात्मनेपदी । एतदादयः पञ्चेति ॥ इदञ्च माधवानुरोधेन । तत्वन्त्वग्रे वक्ष्यते । जक्षित्यादित्वादभ्यस्तत्वाज्झस्य अदादेशः । दीध्यते । दीधीषे । दीध्याथे । दीधीध्वे । लट इडादेशे आह । यीवर्णयोर्दीधीवेव्योः ॥ यिश्च इवर्णश्चेति द्वन्द्वात्सप्तमी । यि इत्यत्र इकार उच्चारणार्थः । 'तासस्त्यो' इत्यतो लोप इत्यनुवर्तते 'अलोऽन्त्यस्य' इत्यन्त्यस्य लोप । तदाह । एतयोरित्यादि ॥ आदीध्य गतः । आवेव्य गत । अत्र ल्यपि ईकारस्य लोपः । इवर्णे उदाहरण वक्ष्यते । इति लोपमिति ॥ लट इडादेशे दीधी इ इत्यत्र 'यीवर्णयो.' इति इवर्णपरत्वात्प्राप्त लोप परमपि बाधित्वा नित्यत्वाट्टेरेत्त्वमित्यर्थः । कृते अकृते च लोपे प्रवृत्तेरेत्त्वन्नित्यम् । तस्मिन्कृते यीवर्णपरकत्वाभावान्न लोप इति भावः । गुणनिषेधः इति ॥ दीधी आमिति स्थिते 'सार्वधातुकार्धधातुकयो' इति प्राप्तस्य गुणस्य निषेध इत्यर्थ । दीधितेति ॥ इटि कृते इवर्णपरकत्वादीकारस्य लोप इति भाव. । दीधीताम् । दीध्याताम् । दीध्यताम् । दीधीष्व । दीध्याथाम् । दीधीध्वम् । दीध्यै । दीध्यावहै । दीध्यामहै । अदीधीत । अदीध्याताम् । अदीध्यत । अदीधीथा । अदीध्याथाम् । अदीधीध्वम् । अदीधि । अदीधीवहि । अदीधीमहि । दीधीत । दीधीयाताम् । दीधिषीष्ट । दीधिषीयास्ताम् । दीधिषीरन् । अदीधिष्ट । अदीधिष्यत । वस्तुतस्तु छन्दसि दृष्टानुविधित्वादेषां पञ्चानां लोकानुसारेण रूपवर्णनमनुचितम् । वेवीङ् वेतिना तुल्ये इति ॥ दीधीवद्रूपाणि । इति जक्षित्यादयः । षस षस्ति स्वप्ने इति ॥ षोपदेशावेतौ । द्वितीय इदित् । तत्र षसधातोरुदाहरति । सस्तीति । ससन्तीति ॥ अनभ्यस्तत्वादन्तादेश एवेति भावः । एत्त्वाभ्यासलोपौ मत्वा आह । सेसतुरिति ॥ सेसुः । सेसिथ । सेसथुः ।