पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४६
[यङ्
सिद्धान्तकौमुदीसहिता

२६४२ । नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् । (७-४-८४)

एषामभ्यासस्य नीगागमः स्याद्यड्यङ्लुको: । 'अकितः' इत्युक्तेर्न दीर्घः । नलोपः । वनीवच्यते । सनीस्रस्यते इत्यादि ।

२६४६ । नुगतोऽनुनासिकान्तस्य । (७-४-८५)

अनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्यात् । नुका अनुस्वारो लक्ष्यते इत्युक्तम् । यय्यम्यते-यंयम्यते ।तपरत्वसामर्थ्याद्भूतपूर्वदीर्घस्यापि न । 'भाम' क्रोधे । बाभाम्यते । 'ये विभाषा' (२३१९) । जाजायते-जञ्जन्यते । 'हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः' (वा ४६२१) । जेघ्नीयते । 'हिंसायां' किम् । जङ्घन्यते ।

२६४४ । रीगृदुपधस्य च । (७-४-९०)

ऋदुपधस्य धातोरभ्यासस्य रीगागमः स्याद्यङ्यङ्लुकोः । वरीवृत्यते ।


सम्मतत्वात् । वस्तुतस्तु न्याससम्मते तौतादिकस्याप्रवृत्तिरेव फलम् । 'लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्' इति लुग्विकरणस्य ग्रहणनिवृत्तिरिति बोध्द्यम् । नीग्वञ्चु ॥ अभ्यासस्येति ॥ 'अत्र लोपः' इत्यतस्तदनुवृत्तेरिति भाव.। यङ्लुकोरिति ॥ यङि यङ्लुकि चेत्यर्थः । न दीर्घः इति ॥ रीगागमात्प्राक् प्राप्तोऽभ्यासदीर्घो नेत्यर्थः ।भविष्यदपि कित्त्वन्दीर्घप्रतिबन्धकामिति भाव । नलोपः इति ॥ 'अनिदिताम्' इत्यनेन नकारस्य लोप इत्यर्थः । इत्यादीति ॥ सनीस्रस्यते, दनीध्वस्यते, बनीभ्रस्यते, चनीकस्यते, पनीपत्यते, पनीपद्यते, चनीस्कन्द्यते । नुगतोऽनु ॥ अङ्गस्येत्यधिकृतम् । 'अत्र लोप' इत्यतः अभ्यासस्येत्यनुवर्तते । 'गुणो यङ्लुकोः' इत्यत यङ्लुकोरिति च । तदाह । अनुनासिकान्तस्येत्यादि ॥ ननु ययम्यते इत्यत्र नुको नकारस्य अपदान्तत्वादझल्परकत्वाच्च कथं 'नश्च' इत्यनुस्वार इत्यत आह । नुकेति ॥ नन्वभ्यासे ह्रस्वविधानाद्दीर्घस्याभावात् नुग्विधावत इति तपरकरण व्यर्थमित्यत आह । तपरत्वसामर्थ्यादिति ॥ स्वाभाविक एव यो ह्रस्व. अकारः तस्यैव ग्रहणम्, नतु दीर्घदेशभूतस्य ह्रस्वाकारस्येत्येतदर्थ तपरकरणमिति भावः । बाभाम्यते इति ॥ अत्र आकारस्थानिकस्य ह्रस्वविधिसम्पन्नस्य अकारस्य न नुगिति भावः । जनधातोर्यडि नकारस्य आत्त्वविकल्प स्मारयति । ये विभाषेति ॥ घ्नीभावः इति ॥ यद्यपीह ह्रीभावविधावपि 'अभ्यासाच्च' इति कुत्वे हकारस्य घकारः सिध्द्यति । तथापि प्रयत्नलाघवाभावात् प्रक्रियालाघवाच्च घ्नीति घकारोच्चारणमिति भावः । जेघ्नीयते इति ॥ पुन पुनरतिशयेन वा हिनस्तीत्यर्थः । अत्र यङीति विषयसप्तमी । यङि विवक्षिते सतीति लभ्यते । तेन द्वित्वस्य परत्वेऽपि प्रागेव घ्नीभाव इति बोध्द्यम् । जङ्घन्यते इति ॥ गर्हितं गच्छतीत्यर्थः । रीगृदुपधस्य च ॥ अभ्यासस्येति ॥ 'अत्र लोपः' इत्यतः