पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३४३
बालमनोरमा ।

र्धधातुके । 'आदेः परस्य' (सू ४४) । 'अतो लोपः' (सू २६०८) । सोसूचांचक्रे । सोसूचिता । सोसूत्रिता । मोमूत्रिता ।

२६३२ । दीर्घोऽकितः । (७-४-८३)

अकितोऽभ्यासस्य दीर्घः स्याद्यङि यङ्लुकि च । अटाट्यते ।

२६३३ । यङि च । (७-४-३०)

अर्तेः संयोगादेश्च ऋतो गुणः स्याद्यङि यङ्लुकि च । यकारपररेफस्य न द्वित्वनिषेधः । 'अरार्यते' इति भाष्योदाहणात् । अरारिता । अशाशिता । ऊर्णोनूयते । बेभिद्यते । अल्लोपस्य स्थानिवत्त्वान्नोपधागुणः । बेभिदिता ।

२६३४ । नित्यं कौटिल्ये गतौ । (३-१-२३)

गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे । कुटिलं व्रजति वाव्रज्यते ।


आदेः परस्येति ॥ 'अलोऽन्त्यस्य' इत्यस्यायमपवाद इति भावः । अतो लोपः इति ॥ यकाराकारसङ्घाते यकारस्य लोपे सति परिशिष्टस्याकारस्य ‘अतो लोपः’ इत्यर्थः । ननु मास्तु सङ्घातग्रहणम् । यकारस्यैवात्र लोपो विधीयताम् । अतो लोपे सति इष्टसिद्धिरिति चेन्न । ईर्ष्य्धातोस्तृचि इटि ईर्ष्यितेत्यत्र यकारलोपनिवृत्त्यर्थत्वादित्यलम् । अटधातोः यडि 'अजादेर्द्वितीयस्य' इति ट्य इत्यस्य द्वित्वे हलादिशेषेण अभ्यासे यकारनिवृत्तौ अटट्यते इति स्थिते । दीर्घोऽकितः ॥अभ्यासस्येति ॥ 'अत्र लोपोऽभ्यासस्य' इत्यतस्तदनुवृत्तेरिति भावः । यङि यङ्लुकि चेति ॥ 'गुणो यङ्लुको' इत्यतस्तदनुवृत्तेरिति भावः । अकित इत्यस्य तु ययम्यते इत्यादौ प्रयोजन वक्ष्यते । ॠधातोर्यडि कृते डित्त्वाद्गुणनिषेधे प्राप्ते । यङि च ॥ 'गुणोऽर्तिसयोगाद्योः' इति सूत्रमनुवर्तते । 'रीङ् ॠतः' इत्यस्मात् ॠत इति च । तदाह । अर्तेरित्यादि ॥ तथाच ॠ य इति स्थिते ॠकारस्य गुणे अकारे रपरत्वे अर् य इति स्थिते 'न न्द्राः' इति रेफस्य द्वित्वनिषेधे य इत्यस्य द्वित्वे 'दीर्घोऽकितः' इत्यभ्यासदीर्घे अर्यायते इति प्राप्ते आह । यकारपररेफस्येति ॥भाष्योदाहरणादिति ॥ 'धातोरेकाच' इति सूत्रे इति शेषः । अरारितेति ॥ 'यस्य हलः' इति यकारलोपः । अशाशितेति ॥ अशधातोर्यडि श्य इत्यस्य द्वित्वे हलादिशेषेण अभ्यासे यकारनिवृत्तौ 'दीर्घोऽकितः' इति दीर्घे 'यस्य हलः' इति यकारलोपः । ऊर्णोनूयते इति ॥ ऊर्णु य इति स्थिते ‘न न्द्रा.’ इति नु इत्यस्य द्वित्वे हलादिशेषे अभ्यासदीर्घः । बेभिद्यते इति ॥ भिद् य इति स्थिते भिद् इत्यस्य द्वित्वे हलादिशेषे अभ्यासगुणः । ननु बेभिद्य इति यङन्ताल्लुटि तासि इटि यलोपे अतो लोपे बेभिदितेत्यत्र तासि परे लघूपधगुणः स्यादित्यत आह । अल्लोपस्य स्थानिवत्त्वादिति ॥ नित्यं कौटिल्ये गतौ ॥ नित्यशब्दः एवार्थे । कौटिल्ये इत्यस्योपरि द्रष्टव्य. । 'धातोरेकाचः' इत्यतो यङित्यनुवर्तते । तदाह । गत्यर्थात्कौटिल्य एवेति ॥ गत्यर्थवृत्तेर्धातोः