पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२१३
बालमनोरमा

२४८१ । जुसि च । (७-३-८३ )

अजादौ जुसीगन्ताङ्गस्य गुणः स्यात् । अजागरुः । 'अजादौ' किम् जागृयुः । आशिषि तु जागर्यात् । जागर्यास्ताम् । जागर्यासुः । लुङि अजागरीत्। 'जागृ इस्' इत्यत्र यण्प्राप्तः, तं सार्वधातुकगुणो बाधते, तं सिचि वृद्धिः, तां जागर्तिगुणः, तत्र कृते हलन्तलक्षणा वृद्धिः प्राप्ता, 'नेटि' (सू २२६८) इति निषिद्धा, ततः 'अतो हलादेः –' (सू २२८४) इति बाधित्वा 'अतो ल्रान्तस्य' (सू २३३०) इति वृद्धिः प्राप्ता, 'ह्म्यन्त ---' (सू २२९९) इति निषिद्ध्यते । तदाहुः --

'गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् ।

पुनर्वृद्धिर्निषेधोऽतो यण्पूर्वाः प्राप्तयो नव ।।' इति

दरिद्रा १०७३ दुर्गतौ । दरिद्राति |

२४८२ । इद्दरिद्रस्य । (६-४-११४)


जागृतः । वृद्धिविषये यथा ण्वुलि जागरकः । प्रतिषेधविषये यथा जजागरतु । कित्त्वेऽपि गुणः इत्याद्यूह्यम् । जागरिता । जागरिष्यति । जागर्तु-जागृतात् । जागृताम् । जाग्रतु । जागृहि-जागृतात् । जागृतम् । जागृत । जागराणि । जागराव । जागराम । लङ्याह । अजागरिति ॥ तिपि इकारलोपे हल्ड्यादिना तकारलोपे रेफस्य विसर्ग इति भावः । अभ्यस्तत्वाल्लडो झेरदादेशे प्राप्ते आह । अभ्यस्तत्वाज्जुसिति ॥ 'सिजभ्यस्तविदिभ्यश्च' इत्यनेनेति भावः । जक्षित्यादित्वादभ्यस्तत्वम् । अजागृ उस् इति स्थिते ‘सार्वधातुकमपित्'इति डित्त्वादविचिण्णल्डित्स्विति पर्युदासादप्राप्ते गुणे आह। जुसि च ॥ अङ्गस्येत्यधिकृतम्। मिदेर्गुण इत्यत. गुण इत्यनुवर्तते । ‘इको गुणवृद्धी’ इति परिभाषया इक इत्युपस्थितेन अङ्गस्य विशेषणात्तदन्तविधिः । 'क्सस्याचि' इत्यतोऽनुवृत्तेन अचीत्यनेन जुसीत्यस्य विशेषणात्तदादिविधि । तदाह । अजादावित्यादिना । अजागरुरिति ॥ अजागः । अजागृतम् । अजागृत । अजागरम् । अजागृव । अजागृम । विधिलिङि यासुटो डित्वान्न गुण । जागृयात् । जागृयाताम् । जागृयुरिx ॥ जुसिचेत्यत्र अजादावित्युक्तेर्न गुण इति भावः । आशिषि तु जागर्यादिति ॥ किदाशिषि इति यासुटः कित्त्वात् 'जाग्रोऽविचिण्णल्डित्सु' इति गुण इति भावः । जागृधातोर्लुडि सिचि इटि यणादिप्राप्तिक्रमं दर्शयति । जागृ इस् इत्यत्रेति | तत्र कृते इति ॥ 'जाग्रोऽविचिण्णल्' इति गुणे रपरत्वे कृते अजागर् ईदिति स्थिते सतीत्यर्थः । तदाहुरिति ॥ वृद्धा इति शेषः । अजागरिष्टाम् । अजागरिषुः इत्यादि सुगमम् । दरिद्राधातुरादन्तः सेट् । दुर्गतिः धनहीनीभवनम् । दरिद्रातीति ॥ धनहीनीभवतीत्यर्थ । इद्दरिद्रस्य ॥ सौत्रो ह्रस्व. । 'गमहन' इत्यत. क्डितीत्यनुवर्तते ।