पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१६
[णिच्
सिद्धान्तकौमुदीसहिता

२५८३ विभाषा वेष्टिचेष्ट्योः । (७-४-९६)

अभ्यासस्यात्त्वं वा स्याच्चङ्परे णौ । अववेष्टत्-अविवेष्टत् । अचचेष्टत् अचिचेष्टत् । 'भ्राजभास--' (२५६५) इत्यादिना वोपधाह्नस्वः । अबिभ्रजत्-अबभ्राजत् । 'काण्यादीनां वेति वक्तव्यम्’ (वा ४६१३) । ण्यन्ताः कणरणभणश्रणलुपहेठः काण्यादयः षड्भाष्ये उक्ताः । ह्वायिवाणिलोटिलोपयश्चत्वारोऽधिकाः न्यासे । 'चाणिलोटी' इत्यप्यन्यत्र । इत्थं द्वादश ।अचीकणत्-अचकाणत् ।

२५८४ । स्वापेश्चाङि । (६-१-१८)

ण्यन्तस्य स्वपेश्चङि सम्प्रसारणं स्यात् । असूषुपत् ।


इतीत्त्वे प्राप्ते अत्त्वम् । अत एव ज्ञापकादनेकहल्व्यवधानेऽपि लघुपरत्वमित्युक्त प्राक् । सयोगपरत्वेन लघुत्वाभावान्नाभ्यासदीर्घः । अददरदिति ॥ दॄ विदारणे इत्यस्य रूपम् । अत्रापि ‘सन्यतः’ इत्यस्यापवाद अत्त्वम्। 'दीर्घो लघोः' इति दीर्घमाशङ्क्य आह । तपरत्वसामर्थ्यादिति ॥ अतत्वरत् । अपप्रथत् । अमम्रदत् । अतस्तरत् । अपस्पशत् । विभाषा वेष्टिचेष्ट्योः ॥ 'अत्र लोप' इत्यस्मादभ्यासस्येत्यनुवर्तत । 'अत् स्मृदॄत्वर' इत्यत. अदिति 'सन्वल्लघुनि' इत्यतः चड्परे इति । चड् परो यस्मादिति बहुव्रीहिः णावित्यार्थिकम् । तदाह । अभ्यासस्यात्त्वमिति ॥ अबिभ्रजदिति ॥ उपधाह्रस्वपक्षे लघुपरत्वात् सन्वत्त्वादभ्यासस्य इत्त्वम् । 'दीर्घो लघो.' इति तु न । सयोगपरत्वादलघुत्वात् । काण्यादीनां वेति ॥ ‘णौ चड्युपधायाः’ इति ह्रस्व इति शेष । ण्यन्ताः कणरणेति ॥ 'कण निमीलने, रण शब्दे, भण शब्दे, श्रण दाने, लुप छेदने, हेठ विबाधायाम्' इति षट्धातवो ण्यन्ताः काण्यादयो भाष्ये पठिता इत्यर्थः । ह्वायीति ॥ 'ह्वेञ् स्पर्धाया शब्दे च' आत्त्वे पुकि च निर्देशः । 'वण शब्दे' दन्त्योष्ठ्यादि ‘लुठ प्रतीघाते’ टवर्गद्वितीयोपध. । 'लप व्यक्ताया वाचि' इति चत्वारो ण्यन्ताः भाष्योक्त्तेभ्योऽधिकाः न्यासग्रन्थे पठिता इत्यर्थे । चाणि लोटी इति ॥ 'चण दाने' तालव्यादिः । 'लुट स्तेये' टवर्गप्रथमान्तः भ्वादिः । चुरादौ भाषार्थकोऽपि । एतावपि ण्यन्तौ द्वौ भाष्यन्यासग्रन्थाभ्यामन्यत्र क्वचित् ग्रन्थे पठितौ इत्यर्थः । इत्थं द्वादशेति ॥ अनेन मतभेदेन काण्यादयो द्वादशेत्यर्थः । अचीकणदिति ॥ उपधाह्रस्वपक्षे लघुपरत्वात् सन्वत्त्वदीर्घौ च । अचकाणदिति ॥ उपधाह्रस्वाभावपक्षे रूपम् । अरीरणत्-अरराणत् । अबीभणत्-अबभाणत् । अशिश्रणत्-अशश्राणत् । अलूलुपत्-अलुलोपत् । अजीहिठत्-अजिहेठत् । अजिह्वपत्-अजह्वापत् । अवीवणत्-अववाणत् । अलूलुठत्-अलुलोठत् । अलूलुपत्-अलुलोपत् । अचीचणत्-अचचाणत् । अलूलुटत्-अलुलोटत् । स्वापेश्चङि । सम्प्रसारणमिति ॥ ष्यडस्सम्प्रसारणमित्यतस्तदनुवृत्तेरिति भावः । असूषुपदिति ॥ 'सम्प्रसारणन्तदाश्रयञ्च कार्यं बलवत्'