पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
उपोध्दातः ।

अयि विद्वन्मणयः अतिविस्तृतैतद्ग्र्न्थमुद्रणस्य प्रथमप्रव्रुत्ततया दाक्षिणात्यानेकमहनीयकोशस्थपाठैः विद्वन्मणिसाहाय्येन यथामति सुरचितेऽपि परिशोधने मानुषमात्नसुलभात् दृष्टिदोषात् प्रमादात् बुध्दिभ्रमाद्वा समुपजातानां स्खलितानां प्रबोधनेनानुगृह्णन्तु सहृदयाः माम् । येनाहं यतिष्ये द्वितीयमुद्रणे तद्विशुध्दये इति सशिरःप्रणाममभ्यर्थये इति सर्वतः शिवम् ॥


त्रिञ्चिनाप्पल्लि,
तेप्पक्कुलम्,
७-८-१९११.,

शं. चन्द्रशेखरशास्त्री,
एडिटर्.