पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
६५
बालमनोरमा ।


९०२ टिकृ १०३ टीकृ १०४ तिकृ १०५ तीकृ १०६ रघि १०७ लघि १०८ गत्यर्थाः' । कङ्कते । डुढौके । तुत्रौके ।

सुब्धातुष्ठिवुष्वक्कतीनां सत्वप्रतिषेधो वक्तव्यः

ष्वक्कते । षष्वक्के । 'अत्र तृतीयो दन्त्यादिः' इत्येके । टेकते । टीकते । एवं, तेकते । तीकते । लघिर्भोजननिवृत्तावपि । 'अघि १०९ वघि ११० मघि १११ गत्याक्षेपे' । आक्षेपो निन्दा । 'गतौ गत्यारम्भे च' इत्यन्ये । अङ्घते । आनङ्घे । वङ्घते । मङ्घते । 'मघि' कैतवे च । 'राघृ ११२ लाघृ ११३ द्राघृ ११४ सामर्थ्ये' । राघते । लाघते । 'ध्राघृ' इत्यपि केचित् । 'द्राघृ' आयामे च । आयामो दैर्घ्यम् । द्राघते । 'श्लाघृ ११५ कत्थने' । श्लाघते ।

अथ परस्मैपदिनः पञ्चाशत् । 'फक्क ११६ नीचैर्गतौ' नीचैर्गतिर्मन्दगमनमसद्व्यवहारश्च । फक्कति । पफक्क । 'तक ११७ हसने' । तकति । 'तकि ११८ कृच्छ्रजीवने'। तङ्कति । 'बुक्क ११९ भषणे' । भषणं श्वरवः । बुक्कति । कख १२० हसने' । प्रनिकखति । 'ओखृ १२१ राखृ १२२ लाखृ १२३ द्राखृ १२४ ध्राखृ १२५ शोषणालमर्थयोः' । ओखति । ओखांचकार । 'शाखृ १२६ श्लाखृ १२७ व्याप्तौ' । शाखति । 'उख १२८ उखि १२९ वख


इदितौ चतुर्थान्तौ । कङ्कत इत्यादाविदित्वान्नुम् । डुढौके, तुत्रौक इति ॥ अभ्यासे ढस्य जश्त्वेन डकार । ओकारस्य ह्रस्व उकार. । अथ ष्वक्कधातो. षोपदेशपरिगणनात् धात्वादेरिति सत्वे प्राप्ते आह । सुब्धात्विति । षष्वक्के इति ॥ संयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ न । सयोगात्परत्वेन लिट कित्वाभावाच्च । तृतीय इति ॥ तथा च स्वक्कत इति रूपम् । केवलदन्त्यपरकसादित्वाभावेन षोपदेशत्वाभाव. । टेकते इति ॥ लघूपधगुण. । टीकत इति ॥ दीर्घोपिधत्वान्न गुण. । एवन्तेकते, तीकत इति ॥ रङ्घते, लङ्घते । इदित्वान्नुम् । लघिर्भोजननिवृत्तावपीति ॥ लङ्घते न भुङ्क्त इत्यर्थ । अघीति ॥ त्रयोऽपि चतुर्थान्ता इदितः । आनंघ इति ॥ तस्मान्नुड्द्विहल इति नुट् । वंघत इति ॥ इदित्वान्नुम् । लिटि तु ववङ्घे इति रूपम् । वादित्वात्सयुक्तहल्मध्यस्थत्वात्सयोगात्परत्वेन लिट. कित्वाभावाच्च एत्वाभ्यासलोपौ न । मघि कैतवेचेति ॥ कतैव वञ्चना । राघृ इति ॥ त्रयोऽपि इदतः । सामर्थ्य कार्यक्षमीभवनम् । ध्राघृ इत्यपीति ॥ चतुर्थादिमपि केचित् पठन्तीत्यर्थ.। द्राघृ इति ॥ निवृत्तिः विमुखीभवनम् । आयामः दीर्घीभवनम् । श्लाघृ कत्थन इति ॥ कत्थन स्तुतिः । शीकृ इत्यादयो द्विचत्वारिंशदात्मनेपदिनो गताः । फक्कनीचैरित्यादि स्पष्टम् । प्रनिकखतीति ॥ शेषे विभाषेत्यत्र अकखादाविति पर्युदासान्नेर्णत्व नेति भावः । ओखृ इति ॥ अलमर्थः भूषणक्रिया, पर्याप्ति., वारणं वा । ओखति । ओखाञ्चकार । शाखृश्लाखृ इति ॥ श्लाघृ इति चतुर्थान्त आ