पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
बालमनोरमा
॥ अथ तिङन्तभ्वादिप्रकरणम् ।

तत्रादौ दश लकाराः प्रदर्श्यन्ते । लट् । लिट् । लुट् । ॡट् ।
लेट् । लोट् । लङ् । लिङ् । लुङ् । ऌङ् । एषु पञ्चमो लकारश्छन्दोमात्रगोचरः ।
'

२१५१ । वर्तमाने लट् । (३-२-१२३)

वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ ।

२१५२ । लः कर्मणि च भावे चाकर्मकेभ्यः । (३-४-६९)

लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ।

श्छयतावाद्यक्षरलोपश्चेति चतुरशब्दद्यत्प्रत्यय । प्रकृतेश्र्चकाराकारसघातलोपश्च । पूर्वार्धे चतुर्थ पञ्चमाद्ध्यायवर्तिन प्रत्यया कथिता इत्यन्वय । स्पृशोऽनुदके क्विन्नित्यादितार्तीयीककतिपयप्रत्ययोपन्यासस्तु प्रासङ्गिक इति भाव । अथेति ॥ चतुर्थपञ्चमाद्ध्यायवर्तिप्रत्ययनिरूपणानन्तर तृतीयाद्ध्यायगोचरा प्रत्ययाः कथ्यन्त इत्यन्वय । तृनीयाद्ध्यायस्य गोचराः प्रतिपाद्यतया विषयाः तृतीयाद्ध्यायविहिता इति यावत् । कृत्सु णच स्त्रियामञित्यादितद्धितव्युत्पादनन्तु प्रासङ्गिकमिति भावः ॥२॥

तत्रेति ॥ निधीरनसप्तम्यन्तान्त्रल। तेषु तृतीयाद्ध्यायवर्तिप्रत्ययेष्वित्यर्थः । दशेति ॥ अनुबन्धभेदाल्ल्लकारभेद इति भाव । पञ्चम इति ॥ लेडित्यर्थः । छन्दोमात्रेति ॥ लिडर्थे लेडित्यत्र छन्दसि लुङ्लङ्लिट् ; इति पूर्वसूत्रात् छन्दसीत्यनुवृत्तेरिति भावः । एतेन लेड्रूपाणि इह कुतो न प्रदर्श्यन्त इति शङ्का निरस्ता । वर्तमान इति ॥ धातोरिति सूत्रमातृतीयाध्द्यायसमाप्तेरधिकृतम् । वर्तमान इति तत्रान्वेति । वर्तमानेऽर्थे विद्यमानाध्दातोः लडिति लभ्यते । फलितमाह । वर्तमानक्रियावृत्तेरिति ॥ धात्वर्थक्रियाया वर्तमानत्वन्तु अतीतानागतभिन्नकालवृत्तित्वम् । कालस्य तु वर्तमानत्व अतीतानागतभिन्नकालत्वम् । भूतभविष्यतोः प्रतिद्वन्द्वो वर्तमानः काल इति भाष्यम् । वर्तमानत्वञ्च न प्रत्ययार्थभूतकतर्त्रादिविशेषणम् । अतीतपाकादिक्रिये कर्तरि पचति इत्याद्यापत्तेः । किन्तु धात्वर्थविशेषणमेव वर्तमानत्वम् । लट् तु तस्य द्योतक एव । अटाविताविति ॥ न च अकार उच्चारणार्थ एवास्त्विति वाच्यम् । लिडादिवैलक्षण्याय तस्यावश्यकत्वात् । तथाच तस्य इत्सज्ञा विना निवृत्युपायाभावात् इत्सज्ञैवादर्तव्येति भावः । लः कर्मणीति ॥ वाक्यद्वयमिदसूत्रम् । लः कर्मणि चेति प्रथमं वाक्यम् । ल इति प्रथमाबहुवचनान्त । चकारेण कर्तरि कृदित्यतः कर्तरीत्यनुकृष्यते ।धातोरित्यधिकृतम् । लकाराः कर्मणि कर्तरि च धातोस्स्युरिति लभ्यते । सकर्मकधातुविषयमेवेदम् । अकर्मकेषु कर्मणीत्यस्य बाधि-