सामग्री पर जाएँ

पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९

रहिबा तौ निह सबद की छाया --
सेयबा तौ निरञ्जन निराकारं ॥ २२ ॥
कुलस्य हीनी नगनौपबाला । मृगनैनंरूपी दृष्टो बिकराला ।
पदमो झलकंत वा कस्य वेणी। कुतौ या गत्याहेलज्या विहृणी॥२३॥
न गनसि कार्यं न गनसिरिखा । न गनसि जीव जलचरा।
अजहुँ काय सिहोनरा । नही प्रसिद्ध जोगेश्वरा ॥ २४ ॥
जोगी चिन्ता विकलयो मम मता समाया ।
कथं जोग जुग तातै जोगो न पाया ॥ २५ ॥
नहीं जोगु जोगी सरबस भोगी । गुर ग्यांनी हीणं फिरो मुठजोगी ।
धनिस्य पुत्री कुलवन्ती नारी । धनस्य तु पतिव्रता ॥ २६ ॥
धनस्य देसस्य देवी अहँ उपदेस मूष जोगी ।
तिण सज्या बनबासी। ऊपर अम्बर छाया ॥ २७ ॥
भरथरी मन निश्चलं । घोरी घोरिबरठे हो इन्द्र के राया ।
जस्य माता तस्य राता । जस्य पीवंता तस्य मृदंता ॥ २८॥
है है रे लोका दुराचारी । वैरागी के किन जावते ।। २९ ।।
जस्य माया तस्य जाया । तस्य सैंक्यू रे विंपैसुचन्तकाया ।
हा हा रे लोका दुराचारी । निज तत तजि लोहीचित लाया ॥ ३०॥
कांम कलाली चित चढौ । सुरै विषे सज्या मनमथ मांस
बीरज ब्रह्महत्या । है है रे लोका दुराचारी । कहाँ रही सुच्या ॥३१॥
असत्री जोनी दीयेत विन्द । कोटि पूजा बिनसते ।
बरत मंजन तप डत ज्ञानहीन तपोनास्ति ब्रह्महत्या पदे पदें ॥ ३२ ॥
गोरख बोले सिरपरी । दुबटा है है पंथ।
ऐक दस ई बाघनी । ऐक दिसां झे नाथ ॥३३॥