पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५

धृत्वा वक्षसि वह्निवायुसहितं घूर्णिस्थितं धारयेत् ।
एवं याति शिवेन तच्च समता योगी चिरं जीवति ।। १०७ ॥
गगनं पावने प्राप्ते ध्वनिरुद्येत्ततो महान् ।
गंडादिनादं गम्भीरं सिद्धिस्तस्य न दूरतः ॥ १०८ ॥
प्राणायामेन युक्तेन सर्वपापक्षयो भवेत् ।
अयुक्ताभ्यासयुक्तेन सर्वरोगसमुद्भवः ॥ । १०९ ॥
हिक्काश्वास्यं तथा कासं शिरःकर्णाक्षिवेदना ।
भवन्त्याविधिना दोषाः पवनस्य व्यतिक्रमात् ॥ ११० ॥
यथा सिंहो गजो व्याघ्रो भवेद्वश शनैः शनैः ।
अन्यथा हन्ति योक्तारं तथा वायुरसेवितः ।। १११ ॥
युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् ।
युक्तं युक्तं च बध्नीयात् एवं सिद्धिं निगच्छति ॥ ११२ ॥
चरतां चक्षुरादीनां विषयेषु यथाक्रमम् ।।
यत्प्रत्याहरणं तेषां प्रत्याहारः स उच्यते ॥ ११३ ॥
यथा तृतीयकालस्थो रविः संहरते प्रभाः।
तृतीयाङ्गस्थितो योगी विकारं मानसं तथा ॥ ११४ ॥
अङ्गमध्ये यथाङ्गानि कूर्मः संकोचमाचरेत् ।
योगी प्रत्याहरेश्चैव इन्द्रियाणि तथात्मनि ।। ११५॥
यं यं शृणोति कर्णाभ्यां प्रियं वाप्यथवाऽप्रियम् ।
तं तमात्मेति संपश्यन् प्रत्याहारस्स उच्यते ।। ११६ ॥
सुखमुष्णं समं दुःखं वाचा संस्पृश्यते तु यत् ।
तं तमात्मेति संपश्यन् प्रत्याहारः स उच्यते ।। ११७॥
अगन्धमथवा गन्धं यं यं जिघ्रेति नासया ।
तं तमात्मेति संपश्यन् प्रत्याहारः स उच्यते ।। ११८ ।।