पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७

योनिमध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् ।
मस्तके मणिमद्भिन्नं (वद्बिम्बं) यो जानाति स योगवित् ॥ १२ ॥
तप्तचामीकराभासं तडिल्लेखेव विस्फुरत् ।
त्रिकोणं तत्पुरं वन्हेः अथो (धो) मेढ्रे प्रदेशतः ( मेढ्रात्प्रतिष्ठितम् )
स्व शब्देन भवेत्प्राणः स्वाधिष्ठानमिति स्मृतम् ॥ १३ ॥
स्वाधिष्ठानमिदं चक्रं मेद्रमेव निगद्यते ।
तन्तुना मणिवत्प्रोक्तं (तं) पूर्यते यत्र वायुना ॥
तं नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् ॥ १४॥
द्वादशारे महाचक्रे पुण्य-पाप-विवर्जिते ।
तावज्जनो भ्रमत्येव यावत्तत्वं न विन्दति ॥ १५॥
ऊर्द्ध्व​ मेढ़ादधो नाभेः कन्दो योऽस्ति (निः) खगांडवत् ।
तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः ।। १६॥
तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृता ।
प्रधानाः प्राणवाहिन्यो भवस्तत्र दश स्मृता ॥ १७ ॥
इडा च पिङ्गला चैव सुषुम्ना च तृतीयकम्
गान्धारी हस्तजिह्वाच पूषा चैव पयस्विनी ॥ १८ ।।
अलम्बुषा कुहूश्चैव शंखिनी दशमी स्मृताः।।
एवं नाडीमयं चक्रं ज्ञातव्यं योगिभिः सदा ॥ १९॥
सततं प्राणवाहिन्यश्चन्द्रसूर्याग्निदेवताः ।
इडा पिङ्गला सुषुम्नेति तिस्रो नाड्य उदीरिताः ॥ २०॥
इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा ।
सुषुम्ना मध्यदेशे तु प्राणमार्गास्त्रयः स्मृताः ॥ २१ ॥
प्राणापानसमानश्च उदानो व्यान एव च ।
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ २२ ॥