पृष्ठम्:सामवेदसंहिता भागः १.pdf/७९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० २५ २ ४, ४,७ छन्दअर्चिकः । ७८५ धथ भन्नभी। २ २ २ २ १ २ २ १ २ ३ २ ९ १ १ एतान्विद्रश्स्तवामस्खयःस्तोस्यनरम्। ४ १र २२ २ २ ३ २ २ कृटीयविश्वाअभ्यश्तेकइत् ॥ ७ ॥ १५५ ५ र र ५ १ २ग १ । एतान्विन्द्रस्तवार्दमा। साखयस्तोरे । मिया३४ २ १ र २ १ २ ५म् । नरमाकृष्टीयविश्वा । श्रा। स्तियाये । ५ ग ग ३ १ ११ १ काईर्दा२३४औौचेवा। ज३४५ ॥ ८॥ १५५॥ इन्द्राद्यम् ““असि अत ' आभिमुख्येन प्रत्यक्षारयत (आश्रयण द्रव्येण सेचनं कुरुत तमभिषुणुतेत्यर्थःततः “सस्य") सोम मयं “म” मदकरं मम ग्मं पिबति() पिबतु । पौत्व न स इन्द्रः ‘‘महित्वना स्व महबनव ‘गधामि ’ अत्रानि स्तो टभ्य “प्रचोदयते" प्रकधण चीयतु ॥ ६ ॥ १५४ १५५ ऋग्वेदस्य ६ ,२:१८,४ । | वश्वमनसम् । (२)- मोमभई ति थ. (४,५,१ ३१;"--*सथे च (४,५, १३८, १fत कीथ अर्थ थः । (३) --लेट (३,५.१ य इनकी। ३,१९ ४ मित्रभाने १-/५५ सेक १./*५, २५ , थड़ 'भ : भ.५ ४ ५म