पृष्ठम्:सामवेदसंहिता भागः १.pdf/७९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८४ सामवेदसंहिता । [४ प्र० २,५,६ . अथ थते। १ २ ३ १ २ ३ १र २र एन्दुमिन्द्रायसिञ्चतपिबातिसोम्यंमधु। १ र भर ३ ९ प्रराधाशसिचोद्यतेमकिंत्वना ॥ ६ ॥ १५४ १ ऽ 1 एन्दु!ऽमि। द्राच्याइसिञ्चता। पिवारतिमोग्य १र १ ॥ मध्। प्रराधा२३सी। चोद्यताइमाःी। त्वना।। २ ५ ५ औरहीवा। होइ । डा ॥ ७ ॥ १५४ ॥ नीयः। यहा । सर्वदा स्वबलस्य वर्डकोऽयमेवेन्द्रः ‘स्तवते ("jहि" स्तोत्नशस्त्रादिभिः स्तूयते खल (स्ततयेन्द्राय सम दातव्यः स्मादासिश्चेति समन्वयः ॥ ५ ॥ १५३ हे ऋत्विजः ! ‘'इन्ट्" स्यन्दनशीलं(') सोमम ‘‘इन्द्राय"

  • “राधमा चोदयाते’-इति ऋग्वेदीय पाठःसायणीयो

रभाष्य च । ५४ उत्तरार्चिकस्य ७,१ ,८,१= ६.२,१७,३ = ऊहे १०,२,८ । I मारुतम् । ')--धिकरण-यात्यर्थं *,पम (३.१२,८५) ।। --श्रद्ध थस्, -->सन्धिं कनत्तं वै ति(१९७)"-तदिनले पमिड भिति ‘छन्दी क्लेदने ( १० प०)। क दमखदीभवः सुत यन्दनलमित्यर्थं