पृष्ठम्:सामवेदसंहिता भागः १.pdf/७६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०४,३,8] छन्दऑलिंक । ७६५ छथ चतुथ। सव्य अङ्गिरस षि: ” । २१ २ ३ २ ३ र २ ३ २ ३ ९ ३ १ २ इंमेतइद्रतेवयंपुरुपुतयेत्वारभ्यचरामसिप्रभूवसो। c २३ ३ र २ २ २ २ १ २ ३ र २ ३ २ ३ १२ ३ र २ नदित्वदन्योगिर्वणेगिरःसघक्षणीरिवप्रतितद्धर्यनव चःt ॥४॥ १४१ ५ ॥ २ २ र् १ र र । इमेतश्रा। दंतेवयंपू २यूता २। थेवरभ्यचरा मसिप्रभू श्वासा२उ। नदित्वदन्योगिर्वणोगिरा २ःसा- र १॥ ३ २. ३ घा २त. । क्षणरिवप्रतितर्येन वाचारः। वचश्च २३४वा। होgइ । डा ॥ १२ ॥ ५ ग. ९ १ र II इमेतश्च । द्रत वयंपूरु । घृता। य१इत्व २ राम्या २। चरामसिप्रभू। बसाउ। न१वी वादा .

  • "सत्यस्यार्षम्’-इति वि० ।।

t “प्रति न कुर्यं तद्वचः इति ऋग्वे दीयः पाठः। -- - - - - - - - - - ----- - - - - - - - - - १४१ ऋग्वेदस्य १,४,२२,४ ॥ I,I1,II'वै रूपाणि त्रीणि ।