पृष्ठम्:सामवेदसंहिता भागः १.pdf/७६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६४ समवेदसंहिता। {४ प्र५२,३,३ १ र २ २ २ १ २ १ र २ र काई २ । भरतिथिः। जनारदेनाम। औ२। हौ रोवाओमोवा। सपूर्वोया२ःनूतनमा। । । जिगा२३इषान। २। बीौश्चेश्वा। श्रोमोवा।। पातलो छ। 'अनुबावृते। आये३ । कयाउवाः । ६ २ २ २ र १ ३ १२ १ ११ धर्मणे२३४५ ॥ ११ ॥ १४० हे ‘विश्खा" सर्वाः प्रजाः! ‘दिवः स्वर्गस्य "श्रोजस" बलेन “‘पतिं’’ स्खमिन मिन्द्र (१) "‘समत’ स्तत्रेण हविषा व सम्यक t. प्राप्त त । इन्द्रः “एकइत " एक एव सन् ‘जनानां यजमा नानां “अतिथिः’ अतिबिवत् प्रियो ‘भूः" भवति । ‘पू :() पुरातनः ‘स" इन्द्रः ‘आजिगीषन्त” स्ख-शबृन् जेतु मिच्छन्त "नतनम्’ अद्यतनं स्तोतारं प्रति "एकइत’ एकएव वत्त निमर्गः सन् “अनुवाहते() अनुवर्तयति ॥ ३ ॥ १४०



(१) 'श्च लोक प्रहणं धाय प्रदर्शनार्थस, त्वया मपि लोकानां खमिन मित्यर्थः । इति वि० ।। (२)- ‘पूर्वेः कृत सिनि थे च (४,,१९३)” इति य-प्रत्यये रूपम् । (२--सर्वकालिक fलट । २.,६)--"lदेनदेन दोषेऽया । स्थ (५१.) इति दीर्घ ध नि विशेषः ।