पृष्ठम्:सामवेदसंहिता भागः १.pdf/७५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समवेदसंहित । ७५२ [४प्र ९ २,३,१० ४ | ऋचश्मामयज्ञा। मदाइ । याभ्यांकर्माणिक्खा १ र २ १ र २३ताइ । विनेसदमिराजा२३ताः । ।। यज्ञदा२३व षवक्षतः । इडा२३भा३४३ । श्रो२३४५इ । डा ॥ ३३ ॥ २ ४ ५ ४ र ५ II ऋचसा३मायजामह । याभ्यांकर्मा । णिका र २ स २। ग़ाता है। बाइसद। मिराजा१ता ः। जाता २ः। यज्ञांदा१इवे २ धूवक्षातः। इडा । २३भा३४३ । ओर३४५इ । डा ॥ ३४ ॥ १३७ ‘याभ्याम्” ऋक्सामभ्यां ‘कर्मणि’ शस्त्रस्तोत्रप्रमुखानि ‘कृणते’ होतार उद्गातारकुर्वन्ति । ता‘ऋचं ” “तत् साम ” च “यजामहे’ वयं पूजयामः ‘‘ते ’ ऋक्सामे ‘सदसि” ऋत्विक्स मूरे सदोमण्डपे."विराजतः’ स्तोत्रशस्त्र-रूपेण विशेषेण प्रक A 3; , I,II कसस्नोः सामनी द्वे ।