पृष्ठम्:सामवेदसंहिता भागः १.pdf/७३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२८ सामवेदसंहिता । [४ प्र०२,२,५ ४ ५ र ४ ५ र ५ ५ I यदीवचेत्याशवः। य। द्ययादौ । ओइवईता आशावारःश्रोइभजमानारथाइg१वा२। ओोइपि २ १ बन्तामदिराम्भ१धू २ । जेइ । तत्रश्रवासिकोवा३चोर- ३४वा। ख¢तोर्जेदाइ ॥ १८ ॥ १२४

  • .

हे इन्द्र! "दिं’ यत्र यस्मिन् यज्ञे “रथेषु“भ्राजमाना" दीप्यमानाः') ‘‘शशव:’ क्षिप्र-गामिन स्वया मरुतः “‘आ वहन्ति” । यत्र आभिमुख्येन त्वां प्रापयन्ति “तत्र" तस्मिन् यज्ञे ‘मदिरं ” मकरं “मध’ उदकादिरस-विशेषितं सोम-लवण मन’ वा ‘पिबन्तः “श्रवांसि” अनानि “क्व ण् बक्ते’() वृष्टिद्वारा कुर्वन्ति । [यहा । अस्मिन्यज्ञे भजमानाः ’दीप्यमाना"आशवः” शीघ्रगामिनः मदिरं” मकरं “मधु’ सोमं “पिबन्तः” पास्यन्त ऋत्विग्यजमाना 'रथेषु ’ सोम मावहन्ति “तत्र ” तस्मिन्यज्ञ ‘श्रवांसि” अभिषधादि-कर्मभिः प्रशस्तान्यङ्गानि “कणुते’ कुर्वन्ति ॥ ५ ॥ १२४


I उषःसाम । २)-भुजमनाः रचेषु भियुक्तः, मुन्ना इति वाक्यशेषःइति ि वि० ॥ ()-'कञ् हिंसायाम्'इलय स्वाहे रूप , घर्थलु करोतेरेष । अथव बिक रथ-यत्ययेन रूपम् {३,१,८ ।