पृष्ठम्:सामवेदसंहिता भागः १.pdf/७३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०४१,५] छन्दअलिं कः । ७२७ अथ पञ्चमो । श्यावाश्ख आत्रपटfषः ” । ३ १ २ ३ २ २ १ २ ३ २ २ २ यदीवह्न्याशवीभ्राजमानारथेश्वा । १ २ २ २उ २ २ २ १ ९ पिबन्तोमदिर्मधुतत्रश्रवासिक्कृखने ॥ ५ ॥ १२४ तेषां हविः काभायमानः “आनजे" आगच्छति(")। “यस्य" इन्द्रस्य "दरारों द्वाराणि प्राप्य पापानि “धियः’ कर्माणि देवेषु’ एतेषु मध्य ‘पित" सर्वेषां पालक ‘‘मनुः’ ‘अनज ” प्रापयति [नजिः प्राप्ति -कर्मा(३) ]। • ‘मधेन'-मद्यानाम्-इति पाठौ ॥ ४ ॥ १२२ « काल के २ ०० + "--- " += .

  • बमदेवस्यार्षम्’-इति वि० ।।

• -- -------------------------------


- (७)-न इति पक्षनेहषम् ‘यीकरोति' -इति विना । (ग)-निघण्टू याग्नि-कर्मठ नयतेः पादन् (२,८; । विघरकारचे व मर -- 'नको.जु यति-धमतिप इत्येनथ आय रंग शीत-यार्थश्च धेद कपभ, शमयति उत्पादयति इत्यर्थः । एतदुक्तं भवति--यस्य यागदारभूशनि धाना- रोमि यागविधाय सः सर्वस्य । इन उत्पादयति स प्रथमं यानं करोतीति समस्तार्थःइनि ।