पृष्ठम्:सामवेदसंहिता भागः १.pdf/६६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५८ सामवेदसंहिता । [४प्र०१,,२ अथ ष्टतया । व हटुक्यऋषिः । २ १ २ ३ १र २ग ३ १र २ व ३ १ २ २ १ २ विधुन्दद्राणसमन बेझनीयुवानसन्त पलितोजगोर। ३ १ २ ३ १ ९ २ २७ ३ २ ३ १र २ । देवस्यपश्यकाव्यंमयित्वाद्याममारसवःसमान ॥ ३ ॥ २ ४ ५ १ ७ २ १ I वधूम। दद्रादद्रा। ण३सम । नाइब३ ४ ५ २ ३ नाम । यवा । नसानसा। ता३०पल्लि । तोज ४ " गारा। देवा । स्यपास्यपा। श्याकावि। यमद्वि भवसि() (अनेिन व त्रन्न तमिन्द्रमाह() । अत्र मन्त्रे ‘इन्द्रो वै ह य' हनिष्यन्’ इत्यादि एतरेयब्राह्मण मनुसन्धेयम् ॥ २ ॥ ९२ ३ उत्तराचि कस्य ,१ ,७,१ =टबंदस्य ८,१ ,१९,५ = अथर्ववेदस्य १ ४,२६,९ ।। (९)-'ऋषय' मेघथ (क) 'असश्चत्' जमर्ष शतु गर्जितशब्दादेवेत्यर्थः ‘षमयाः । पापरा: 'विश्वे देवाः सर्वे देवाः ‘ज. त्यक्तधभतः, के ? उथतेऽप--‘प्रायः ये तब सञ्चभूता आसन् : केवेशै र्म कह्निः (ध) रे द्र! 'स्र’ ‘में तत्र ‘अङ' (शोज्यं शङ्” इ४ध;)•रत्यादि, गिर (क)-मः इति से ड-नामसु अष्टाविंशति पदम् नै०२, १० (क)—" मनः नितरविणे या मितरोचिगो वा सदवन्नसि ग"-इत्यादि जिन्है•५,१३ ।। (९)- रय र अन्त्रः प्रगति क इनपमें बीजमिति भावः । ।