पृष्ठम्:सामवेदसंहिता भागः १.pdf/६५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ समवेदसंहिता । [४प्र०१ ,४१ (अनेि तिळास माचक्षते–पुरा किल कणो मामासुरः दश सहस्रसंख्याकै रसरैः परिवृतः सन् अंशुमतीनामधेयाया नद्या- स्तरे अतिष्ठत् । तत्र तं कृष्ण मुकमध्ये स्थितम् इन्द्र वह प्रति-अहागच्छत् । अगत्य त कृष्ण ' तस्यानुचरांश्च भ्रह- स्मृति-सहायो जघनेति केचिदन्यथा वदन्ति । तेषां कथा-हेतुः-- पश्युदय कणोऽभिधयते । स तु सोमः ‘ट्रस श्वस्फदेत्यादिषु । समपरवे नोत बात्' ) । एतत्पदमाश्रित्याहुः- । “अपक्रम्य तु देवेभ्यः सोम वृत्रभयार्दितः । नदी मंशुमती' नाम अभ्यतिष्ठत् कुरु' प्रति । A त वृहस्पतिनेकोन सभ्ययात्तत्र वचः । यस्यमानः सुसं नटै में रुद् िधिंविधायुधैः । दृष्ट तानागतान् समः स्ख-बलेन व्यवस्थित । मन्वानो वृत्रहायान्तं जिघांसु मरिसेनया। व्यवस्थितं धनु सन्तं त मुवाच वृहस्पतिः । मरुत्पतिं रयिं सोम प्रेहि देवान् पुनर्विभो!। सीव्रवने ति तं शक्रः खङ्ग एव बलाय च । इन्द्राय देवाभादाय तं पुनर्विधिवत्पुरा । जम्नः पात्वा च दैत्यानां समरे नवतीर्नव । -


- - -- (१) ..न शकावित्यथ नयादि एपस भक्त श्रेण देवेन तपसः सुभुन-समय