पृष्ठम्:सामवेदसंहिता भागः १.pdf/६५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५• मामवेदसंहिता ! ४ प्र° १,२,१ अथ दश की सुहोत्र ऋषिः । १ २ ३ १ २ २ २ २ १ २ २ १ २ २ १ २ अपूर्यापुरुतमान्यस्मैमवीरायतबसेतुराय । २ १ २ २ ९ ३ १ २ २ १ २ २ । २ विरप्सिने वजिरोशन्तमानिवचस्यस्मैस्थविरायनः१e० इति त्वतीयदति ॥ ३ ॥ ५ र र र ४ २ १ २ ९ २ ४ ५ I षपूर्णाऔौचञ्चचाइ । पूरुत । मौनियसै। मः र र २ २ ४ ५ देवीरा। यास्तव । सइतुराया। विरशि। माइ १ ५ र ३ २ २२ ५ २ १र वणेि। शा४३०तमानि। वचासिया। आइस्थ ‘अष द्या" अपूर्णानि पर्बरतानि नतनानि ‘पुरुतमानि " बहुसमनि “शन्स मानि’ सुख तमनि “वचांसि स्त रूपाणि वाक्यानि अस्मतक्षः” तप्त तद्धतिः "" इन्द्राय "इ' ( करेतीत्यर्थे । कुर्वन्ति स्तोतार इति शेषः। कीदृशाय १

=

= = = = =

- - - - - १ चमक का मत है । २० ऋग्वे दस्य ४,७,४,१ । I वारवन्तीयम् ।