पृष्ठम्:सामवेदसंहिता भागः १.pdf/६५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ प०३,८,९] छन्दआच्चेि की । ९ ४ १ 5 ५ र ३इ। हुवे३६३इ । द्वि। षाः। अ२३४। औ दोषा। ए३ । ममष्टतम . ए३ । ऋतमदृतार३४५॥ २ १ २ २ २ १ ३ ९ १ १ १ ॥ १६ ॥ ८९ वेनो नाम कश्चित् कमनयो(') गन्धव । तथाच शाखाग्रे वनम्त त्य ग्रन्नित्यारभ्य गन्धर्वो नाम नित्यम्नातम । स च "वेन"“'परस्तात् पूवस्मिन् काले “जज्ञानम्" उपत्रम् "अभिशं" वा "त्र" न ण-जातिरूपं() "प्रथमम्’ आद्यशरी गम । अतोऽस्या मव दृश्यमानायाः “सुरुचः” शोभनायाः कान्तेः “‘श्राव " रक्षितवान् (वसुमत्यनुग्रहंसचकः कश्चिदगु- करणष्टः तथाविधं शब्द मखे नाभिव्यञ्जयन् । ब्राण- शरोर -मह या कथा योजितवानित्यर्थः) स वेन 'बभ्रल अन्तरिक्षे वा बध्रःतत्र भवः । अस्योपमाः यशदीय -शरीर कान्ति-मदृशाः, आदित्य प्रकाशादि-रूपा: कान्ती :() “विष्ठाः” विशेषेण स्थापितवान तथा “सत य" इदानीं विद्यमानस्य च "असत छ" भविष्यद्यत्वेदानीमविद्यमानस्य च “योनिम्" उत्प- तिकार ण निवास स्थानं वा "विवः ’’ बिeतवान् निष्पादितवान् नित्यर्थः ॥ ८ । ८१ समय के ( सा । (१)--‘नमो वेननेः कालिक भं या "इति नि•an४.३८ । २)-प्रश्व शरं नादिमध्य ' न स्न यते' इति वि० ।। (९) -अध दिशः' इति वि•: ८२ क.