पृष्ठम्:सामवेदसंहिता भागः १.pdf/६३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० ३,८,४] इन्हआर्थिकः। ६३५ अथ चतुर्थ । पृथीवेन्यऋषिः । १ २ ३ १ २ २ १ २ सुखाणासइन्द्रस्तुमसित्वासनिष्यन्तश्चितुविनृम्णवम् १ २ ३ १ ९ ३ २ उ ३ १ २ आनोभरसवितंयस्यकोनातनात्मनास ह्यामात्वोताः ॥४॥८४ ३ २ २ ४

I स्ट्घाणासः। इन्द्रस्त । मसित्वा । सनिध्य ४ ९ तश्चितुवि। नू । म्णवा२३४जाम् । आनः । भरा " ४ ५ २३४वा। सुविनीयस्यको। ना । तानात्मना। सद्भि यो। म३४३। तूइव५ता६५६ः ॥ ५ ॥ १ र २ २ २ . II औ३२२इ। स्व२३४खा। णासाः। इन्द्रस्त। हे ‘इन्द्र !” “सुष्वाणास:” सोममभिषुतवन्तो वयं त्वां “स्तु- मसि"' । हे “तुविनृम्णं’ बहुबल बहुधन वा इन्द्र ! स्रुमः ‘जो’ चरु-पुरोडाशादि -लक्षणमत्र' “सनिष्यन्तः” दत्तवन्तः । सम्भन्नवन्तो वा वयं त्वां स्तमः । यत हेतोः ‘ एवं अतो न' अभ्य “सुवितं” सुश्रु प्राप्तव्य शोभनं धनम् “आभर’ प्रहर प्रयच्छ । “यस्य" यवनमतिप्रियवेन “कोन” (कुने: कान्ति कर्म ण t 3 - वि - - - - - - - - - - - - ८४ ऋग्वेदस्य८,८८१ ।। ९ / I, 1 प्रथं हे ।