पृष्ठम्:सामवेदसंहिता भागः १.pdf/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० २,४,८] छन्दशार्चिकः । ५५७ यथा।। वसिष्ठ ऋषिः । १र २र ३ २ २ १ २ ३ ३ तवेदिन्द्रावमंवसुत्वंपुष्यसिमध्यमम्। ३ १र २ २ १ २ ३ १ २ ३ १ ९ सत्रविश्वस्यपरमस्यराजसिनकिष्टागोषु णवते ॥॥ २८ ४ । I तवेदिन्द्रा५वमंवसु। त्व पुष्यसिमध्यमम्। सात्र वा२३४इश्वा। स्यपरमस्यराजसि। नकिष्टा२३४गे। १ ० १ २ १ २र धूवृण्व२३ताइ । होवा३दोइ । व । वाच३१उवा १ १ १ ९ २३४५ ॥ १० ॥ २८ 6 है “इन्द्र” ! ‘अवमम् ” अधमं त्रपु सीमादिकं “बसु” धनं। यद्। भौमं वसु अवमं “तवेत’’ तवैव । ‘‘व त्वमेव 'मध्यम "

  1. ‘प्रगाथः इन्द्रभाह-इति वि० ।।

३८ ऋग्वेदस्य ५,३,२०१ = आरण्यके प्र०२ २०-२१--दि० ४ -५ I प्रजापतेः, निधनकामम् ।