पृष्ठम्:सामवेदसंहिता भागः १.pdf/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५६ सामवेदसंहिता। [२P०२,३,७ ९ १ २ २ १ २ २ १ २ उपब्रह्माणिसवनानिवृत्रहन्परमज्याऋचीषम« ॥ ॥३७ १ २ १ २ उपाब्रा१८२। णिसवनानिवृत्रहन्। परामाभीक्ष्या २ः। १र 5 t , ऋचीषा२३मा३४३। छोर३४५इ। डा ॥e॥ ३७ हे स्तोतारः ! ‘विश्वासु” सर्वासु असुरयुधेषु ‘‘हव्यं” सबै दैवे राम रक्षार्थ माम्नातव्यम् । एतादृशम् ‘इन्द्रम्’ उद्दिश्य "न:" अस्माकं यत्नं ब्रह्मणि' स्तोत्राणि हब्रूपाण्यङ्गानि वा “'उपभयत अलङ्फत प्रेरयत । हे “वत्वहम्’ वृत्रस्यासुरस्य पापस्य वा हन्तः ‘परमज्याः युद्ध षु शत्रु-हननाथं परमा अविनखरा ज्या मौर्वी यस्य तथोतः । यह परमान् बलेन प्रक ष्टान् शशून् जिनाति हिनस्तोति परमज्या है "ऋचीषम'(') ! स्तुतिभि रभिमुखीकरणीयेन्द्र! एतादृशस्त्व' सवनानि प्रातः सव नादीनि त्रीणि ‘ब्रह्माणि’ स्तोत्राणि च ‘उपभूषत’' अल डुरुत। “शतः”‘भूशतु" इति पाठौ । ‘वृत्रहन्”-"वृत्रहः ’ इति च ॥ ७ ॥ ३७


- --


- -- -


- -


--- --- -- - --


- - “टचीषमः’इयत्तरार्चिकव्याख्यायां सायणाचार्यः । ३७ उत्तराच्च कस्य ७,१,२,१ = ऋग्व दस्य ६,६,१ ३,१= जहे द० २-द० २० ॥ खानि वा, शौल्कानि वा, सुत्रानि वा, युधानि वा, पृष्ठा नि वा यौक्ताश्वानि वा, सोमसामानि वा इमानि त्रीणि । (१)-चौषस इति त्रि अष शु तावित्यस रूपम्।