पृष्ठम्:सामवेदसंहिता भागः १.pdf/५५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ३,४,५] छन्दश्नच्चि' कः । ५५१ अथ पञ्चमी। नृमेधऋषिः । १ २ २ २ २ १ २र श्रायन्तवर्यं विवेदिन्द्रस्यभक्षत । १ २ ३ १र २र २ १ २ २ १ २ ३ १र २ वनितोजनिमान्योजसाप्रतिभागत्रदोधिमः॥३५ ५ ५ र I श्रायन्तीयम्। श्रायन्त वसृष्टराया। विश्वा २

हे अस्मदीयाजनाः ! ‘श्रायन्त इव सूर्य’ यथा समाश्रिता रश्मयः “सूर्य” भजन्ते तथा “इन्द्रस्य” ‘विश्वेत्" विश्वान्येव धनानि “भवती” भजत । स च यानि ‘वमुनि” धनानि “जातेि" उत्पने “जनिमानि” जायमाने जनिष्यमाणे च “श्रोजसा” बलेन करोति अतो ‘भागं न’ पित्त्रं भागमिव तानि धनानि “प्रति दीधिमः’ प्रतिधारयेमेति यदा। ‘श्रयन्त इव सूर्य’ यथा समा अधिक का काम = - - - -

  • ‘हृमेधसश्राद्धे म्-इति वि० ।

" "दोधिम’-इत्यपि पाठः कविदृग्वै दीय-पुस्तके दृश्यते । २५ उत्तरार्चिकस्य ५२१४१ = ऋग्वे देस्य ६,७,३,३ = ऊहे प० डि०८-१४ ० डि० २= न वि० १६-१८-८० वि० ७ । | बायन्तीयम ।