पृष्ठम्:सामवेदसंहिता भागः १.pdf/५५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५० समवेदसंहिता। [३प्रभ१३,४ । १ ७ छर्दिर्यार३छ। मघवङ्गः। चामड्डा२३च। या वयारी। चूमेरभिया। ओो ३छषा। च५इ। डा ॥ ४ ॥ ३४ दीया यथा’ येन प्रकारेण प्रवर्तते गायत्रञ्च विष्टभा वा तथा “गाय गायत स्तुतिं कुरुत ॥ ३ ॥ ३२ . हेि “इन्द्र” ! “त्रिधातु’ त्रिप्रकारं त्रिभूमिकं १)। ‘त्रिव रूथं" त्रयाणां शातातपवर्षाणां वरकं() । ‘स्वस्तये” अविना शय “छर्दिः" छर्दि फत् आच्छादन -युक्तम् । एवंगुण-विशिष्टं “शरण ’’ यहं(५) । “मघवद्भव’ मघं हविलं क्षणं धनं तदह्न यस्मदीयेभ्यो यजमानेभ्यः “मव" भरद्वाजाय "च’ ‘प्रयच्छ ‘‘ देहि । अपि च । ‘'एभ्यः सकाशात् ‘दिषं शत्र-प्रेरितं द्योतमान मायुधं() “यवय" पृथकुक् ॥ ४ ॥३४ (२)-'धातुशब्दे न रमा उच्चत । त्रयो रसःदेव पितु मनु योपभोग्य । । यव धातवःकाम-क्रोध लोभादथ स्तfर्व मुक्तम् । अथवा सुन र्ण-रजत-माणिकैः लिभिः धातुभिः युक्तं यत् विधातु-शरणं ययम्’इति वि। (९)–ब पस व १। -इस त थ च दैन। भुवडुमादिरूपम् विवरण सत्तम। । (७)--'शदिति यशप र इनम ( नि• ३,५,१८) पठितम्, तथापि श र ष मित्यनेन पैन सक्त-प्रमGIत् , क्रियाननांत' दृष्टयम्। दिदफिदेवनयो रित्येतस्थ दोन7र्थस्थेदं रूपम् । सम, दोहाभियर्थ:-rत वि० । (५)-'दिष्टस्इति य च नाम प्रथमं पदम् (नि०३, २२)। 'दि देय सल्भ्यम्' इति बिल ।