पृष्ठम्:सामवेदसंहिता भागः १.pdf/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प ० ३,३,५ ] इन्दआर्चिकः । ५३१ घथ पञ्चमी । अस्याः परस्यच नृमेध-पुरुमेधे। हठ पी(९)। ३ १ २ २ १ २ र३ १ २ प्रवद्न्द्रायवृद्दनेमरुतोब्रह्माद्यत । पतापयोः)"गद्राः() रुद्रपुत्रा मरुतश्च() “पू”’ पुरातनं इव' त्वामेव ‘ऋणन्ते’’ अभ्यष्टवन् (वृत्रवध-समये प्रहर भगवो जहि वरभवंत्यं व रूपया व च त्वां स्तुतवन्त इत्यर्थः ॥ ४ ॥ २४ A के •4 = शिरं मौधधना ऋभवः भुरट्यान वा प्रश व संवत्सरे समप्रथन्न धीतिभिति च -क् तं सैद्याश्नम् । ‘आदित्यरश्मयोऽणुभव उद्यन्तं (..१)" इति तु तनयं नेदम । अवपि आम मलय मन्त्रः --- ‘‘अग' ह्यस्य यदसस्त । गुहे तदवेदसृभवो नानगच्छत ।" (पृ० १५०२२ च०५ झ११ भन्नः ‘चश्च चदित्यनवनीथत थ यदस पथ टः यवसग भवथ भ नवविध भय थेसि" इति च यास्क - कन-मेतद् यश्चानभ । तत्र सायणेन भगवता निमिक नेत्रयमेवावलम्बो मेतन-प्रथम बचकेने न्यादि । (४)--'रोदन-वभावका लयश्चरक शीशइत्यर्थः। इति च । (५) 'मवती सिनराजिण. इति में० ३ ,५,१३ । (९)-"पुअनेध । आत्मीय। ऋत्विक आह "--इयेकधैर्यं कमी यो विवरणं दह्यते ।