पृष्ठम्:सामवेदसंहिता भागः १.pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामवेदसंहिता । [३ प्र० २,१,७ ५१६ १ २ २ २ २ २ १ २ २ १ २ २ २ २ १ २ इन्द्रसमौके वनिनोहवामदइन्द्र धनस्य सातये ॥१७ ४ ५ ४ ५ ४ २ १ ( 0 ओं। इन्द्रमिद्देवता । तयाइ । इन्द्रप्रयतियध्वा२ र १र र २ १र २ाइ। आइन्द्रा रम। समीकेवनिनोद्दवमा२३इइ । । १ २ १ आइट्रा रम,। धानस्यसो२३४वा। ता२३४ये ॥ १ ॥१७ ) | . “देवता।तये' देवैः स्तोतृभिः तयते विस्तार्यत इति देवता- तिथे शः() तदर्थम् "इन्द्रमिण्" "देवेषु’ मध्ये इन्द्र मेव “इवा- महे" आह्वयामहे । "अध्वरे’ यज्ञ ‘प्रयति ’ प्रगच्छति उप क्रान्ते सति इन्द्र हवामहे । तथा “समीके’ सम्यग्जाते सर्ग च यागे ‘‘वनिनः” सम्भजमानः९) वयम् इन्द्रमेवा। वयामहे [यद । समीकमिति सङग्राम नाम नि०२१७११)। समने सङ्ग्रामे ॥ ७ ॥ १७ १७ उत्तरार्चिकस्य७,३.८१ = ऋग्वेदस्य ५,७२५,५=ऊहे एका०वि० १२- त्रयोवि० दृ० ५= जलै द्वि० १५ ॥ I यातखुचम् । (1)-देवतास-रति निघण्टौ यथागमसु दशमम् पदम ३,१०॥ () --य नम उदकं समक्ष बणम्, तेन त द्वन्तः समबन्त इत्यर्थः इति वि•