पृष्ठम्:सामवेदसंहिता भागः १.pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ३,२,७] छन्दर्शिकः । ३१५ अथ सप्तमी । b एतदादोनां तिस्र णां मेध्यातिथि ४ षिः । २ २ २ २ १ २ २ १ २ ३ क२ २ २ इन्द्रमिद्देवतातयइन्द्र प्रयत्यध्वरे। ९ र १ र २ १ २ १ २ १९ १ १ १ २ र कुजौषीशवसस्पतिः। ये३। ३२३४५ । त्वंवृत्राणि र र ९ १ ९ १ २ १ १ १ १ ९ १ चरस्यप्रतीन्यंकइत्यु रू। छोये३। शै२३४५। अनुत्त १ १ ९ ५ ३ श्चर्षणधतिः। होये । २३४वा४णउवा। सुवम ११११ या२३४५: ॥ ३५ ॥१६ * बहुलम् (६,,१०)”इति शेर्लोपःबहूनि ‘वृत्राणि रक्षांमि() ‘अनुत्तः ’ न केनापि प्रेरितः(९) ‘चर्षणोद्युति:” चर्षणीनां यज- मान-मनुयाणां5) धारकः “एक इत्’’ असहाय एव त्वं “हसि। सम् प्रहरसि इत एवास्य यशस्वित्वम् ॥ ६ ॥१६

  • मेधातिथिनिति वि०-पाठः ।

-- -


- -- (- ‘ब्रुवाणि च कुलानि, में घष्टन्टानि ?' इति वि• एव ति से बनाम दु grpव शतितमभ नि७.१० ।। (}–‘नाः खण्दितः 'इति वि० ।। (८) -वर्ष यथ:-vति मनुयमामसु यमं पदम् मि० ९, १२ ।

  • ॥ इति ग्रामे गेय गाने षष्ठः प्रपाठकः ॥६ ॥