पृष्ठम्:सामवेदसंहिता भागः १.pdf/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०८ सामवेदसंहिता। [२प्र०२,१,४ अथ चतुर्थ । विश्वामित्रो यथार्थ(' ) मिन्द्र माझ्यति । २ २ १ २ २ १ २ २ ९ १ १ आमन्द्ररिन्द्रचरिभीणीहिमयूररोमभिः। मात्वाकेचिनियेमुरित्रपाशिनोतिधन्वना०इति॥|४|१४ ३ २ २ १ २ २ १ २ २७ २ १ २ २ १ ९ इति भावःकीदृशा हरयः १ ‘ब्रह्मयुजःब्राह्मण परिव्हेनेन्द्रेण युक्तः (यद। ब्रह्मणास्मदीयेन स्तोत्रेण अस्माभिर्दत्तेन हविषा वा युक्तः() "केशिनः केशाः ग्रीवाया उपरि वर्तमानाः । सटाः तैर्युक्तः । किमर्थमिन्द्रस्यावहनम् ? तत्राह-"सोमपीत ये'(') सोमपानाय । यथास्मदीयं समं पिबेत् तथा आवहन्वि त्ययीः ॥ ३ ॥ १२ (९)- -श्वासचो ऽर्यमनतिक्रम्य, गर्थतुरुपमित्यर्थः । १४ उत्तराईिकस्य ८,३,३,१= ऋग्वेदस्य ३,३,८,१ = ऊहे अष्टा० बि०१८ एकवि०५ ।। (४)- श्व अचै, तेग निक्षिणभूतेने थे युध प्रधजः : हविर्महश थापाक भच- शाय गन्तुं ये रथे नियुज्यते । यथा जैविध च ब्रह्म, तेन निसिकभूतेन ये युधते, में अश्वयुजः। अथथा। अश्वा प्रजापतिना श्वशतस्त्रस्य च युश्यत ते अश्वयुजः , इति वि• । (9)-"भ-ो-रेत्यादिना किनि कप पैतिरिति ।