पृष्ठम्:सामवेदसंहिता भागः १.pdf/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ३,२,३] छन्द आर्चिकः । ५. ९७ १ २ २१ ३१ ब्रह्मयू१जा२३। आइचिया२३४साइ। धारयदा । १ ९ द्रकाइशा१इन३। आश्रददिया२३४च्द् । वशन्तूनेसे २ १र २३। आ१२इचिया२३४इइ। मपौ ता२२या३४३ई। श्री २३४५इ / डा ॥ २६ ॥१३ हे ‘इन्द्र” ! ‘वा’ त्वां “सहस्र’’ सहस्रसङ्ख्याका हरय स्वदीया अश्वाः “‘आ वहन्तु" आ नयन्तु अस्मद्यम् । तथा ‘‘शतं”शत-सङख्याका च भवदीया अश्व स्त्वा मावहन्नु। (यद्यपि इव हरी(९) तथापि तद्विभुतयोऽन्येपि बहवोऽमः वहति। ननु युगपदन करख : कश्च यातु शक्यत ? इत्यत आह-- “युक्ताः"इति ) ‘हिरण्यये" हिरण्मये स्वर्ण-विकारे (हिरण्य शब्दाद्वि कारार्थं विहितस्य मयट: “टव्य वास्य यदौ मलोपो निपात्यते (२) तादृशे) ‘रथे” “युनाः " सस्यशः (बझना मम्मान शीघ्रगमनाय रथे नियुक्तत्वात् युगपदेव सवै रथे र्गन्तु शक्यः ३ -- += " == = कि - (९) -'हरो हुएख'इति मिलत-शमनात् (, , १ )। (३)--‘ - स वाग् बाशय-हरण्ययमि इदमि (, ५, १०५) ।