पृष्ठम्:सामवेदसंहिता भागः १.pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ प९ ३,१,१०] छन्द आलि ' कः । ५०१ ४ ॥ ३ २ ४ । १ र I माचिदन्यदोदइ । विशा३साता। (सखया २३ १३। माओं:इ। राइघाउवा । या ताउव। इन्द्र र र १ १ मित्स्तोतावृषणा श्रीश्च। साचाउवा । सुनउवा । ६ र 1 ३ मुहुरुक्था औौचे। चश।। औचे। वा३४वा। सा५तोद्भव ॥ १८ ॥१० ने । "सख्यः समानव्यानः स्तोतारः११) ! इन्द्रस्तोत्र “'अन्य त " स्तत्र' 'मा चिद्दिगंमत' मेवोचरयत । “‘मा रिष- A ण्य त’ मा हिंमितरो भव । अन्यदीयस्तत्र चर यो न वृथोप कोण? मा भवत । "सते" अभिषुते साम ‘टपण" कामानां वषिताम् ‘‘इन्द्रमित् " इन्द्रमेव हे 'प्रतंत्रादयः ! “'मच। " इह सङ्गभय ‘तंत’ स्त त । ‘उकश्रा च’’ उकथानि शस्त्र- णि चेन्द्रविषयाणि यूय "मुडु:" पुनः पुनः "शंसत" उपारः यत ॥ १० ॥ १० इति श्रीमाथ (चर्थ विद्यते भाध याचे माम वेदार्थप्रकाशे शयने द्वितीयाध्ययज्य प्रथमः कः ॥ A I म rfत यं, द तिथं च वः । । "प्रम' थ दहशम कट प्र शह • • • हेमयः दिन ' नि विले ।