पृष्ठम्:सामवेदसंहिता भागः १.pdf/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५• • सामवेदसंहिता। [३प्र० १,५,१९ वथ दशमी।। प्रगाथः कण्वऋषिः । १ २ २ १ २ २ १ २ २ १ २ साचिदन्यदिशश्सतसखयोमारिषण्यत । २ ३ १ २ ३ १ २ ३ १ २ ९१ र २र ३ १ २ इन्द्रमिन्स्तोतापृषणसचासनेमुहुरुक्थाचशख्सत॥ १०॥१० इति पञ्चम-दशति । * ४५ र २ ३इसचा। वाइवे पिबन्तुको३। च३१५२। माइना ५ र १९ ११ ११ ३४अथवा। जनत्रा२३४५म् ॥ १८ ॥ हे ‘मरुतः’ ! ‘‘व सि" एतनाम ट.: ‘'वः युवक मध्य “चरमं चन” जघन्यमपि "न हि परिमंसते") वर्जयित्वा न स्तोति किन्तु सर्वानेव युआन् स्तोतीत्यर्थः । "अद्य" अस्मिन् दिने “अस्माकम्” अस्मदीये ‘सुते’ मोमे अभिषुते सति मरुतः “कामिनः" समं कामयमानाः९) 'विखे’ सर्वे "स'चा' सङ्गत्य ‘पिवन्तु" पानं कुर्वन्तु ॥ “पिबन्त"-पिवन्त"-इति च पाठौ ॥ ८ ॥ १° उत्तरार्चिकस्य ६११,५,१ == ऋग्वेदस्य ५,७,१०, १ = ज इं भ९१५ । - (२)-(प्रथमपुरबैक वधनमुत्तमपकथमैकवचनसँ' इति वि०।। (९) –‘शभयः यशवगनो भूना (पवन, न्यथः’ति वि।

  • ॥ इति तृतीयस्य प्रथमाई ः॥