पृष्ठम्:सामवेदसंहिता भागः १.pdf/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६४ २धामवेदसंहिता । [३ प्रल १,४,१ ।। अथ द्वादशखण्ड में मा प्रथम । । मेधातिथि ऋषिः । १ २ ३ १ २ ३ २ ३ १२ २र अतोहिमन्युषाविण४सुषुवासमुपेरय* । • ३ २ ३ २ २ १ . २ अस्यरातौ सुलम्पिब ॥ १ ॥ १०८ । अतो दिमा। न्युषाघाइ ण रम् । सुषुवासा । है इन्द्र ! ‘मन्युषाविणं" क्रोधन सोमं सुन्वन्तम्() ‘अती हि अतिगच्छ, तथास्मिन् देशे “सुषुवांसं’ समं सुन्वन्तम्) 9 --




- ---


  • "सुमुपारणे”-इति। "र ‘इमं रातम्"-इति च ऋग्वे -

दीय पाठः ।। १०५ ऋग्वे दस्य ६, ३,५.१ । I कीौसम् । (१)-दोस्रय सोमस्य अभिघोनारम् मेधातिथिं माम् प्रति'-नि बि० । ‘मन्य , -इति ऋध नामस उपान्त्य' पदम् २.१३ नि० । ‘सभ्यते' इति कतिकर्मसु त्रयोदशश्च २.९ नि० (३) ‘अजि”:पभत मन्यषिम' इति वि० ।। ।