पृष्ठम्:सामवेदसंहिता भागः १.pdf/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६२ सामवेदसंहिता । [३प्र० १,३,८ यथ भवसो। मेधातिथिर्यषिः । २ २ ३ १ २ ३ १२ २र ३ २ इदबिष्णुर्विचक्रमेवैधानिदधेपदम् । १ २ ममूढमस्यपसुल* ॥ ८ ॥ १०८ ॥ इति ठतोयदशति । ३ २ ३ । इदाइमे। विष्णूरे विचक्र२४माइ। त्राद् हरवोपेताः गाः ‘‘अभिज्ञ'(६) जान्वभिमुखं यथा भवति तथा “यातवे(९) गन्तु’ प्रेरितवन्त इति शेषःe८ १०७ - ---

  • “पांशुरे”-इति ऋग्वे यो यजुर्वेदीयथ पाठः।।

“‘खाइ’-इत्यन्तेनाक्षिक थ यजुर्वेद । १०८ उत्तरार्चिकस्य ८,२,५,१= ऋग्वे दस्य १,२,७,२= यजुर्वेदस्य ५,१५ अथवे-ब्राह्मणस्य१,१७== ऊ हगनस्य१४,७ । 1 विष्णुः साम । () -जानुगतः (५,.१३०)। (७) -*श्वस” में सन् (,४,५)' इत्यादिना तवे। (८) -‘ये’ से ‘खमयः तस्य अपत्यभूतं ‘मरुतः 'शिरःगर्जितसर्थ या । याद्यः ‘आश्रय ग्रंथि तथा षः ‘घनेष' निमित -भूत्रेष्ठ 'उदर्भत' ऊर्जा” विस्तारयन्ति । कीदृश। मरुत । ‘बाणः ’ वामन-सभा बकाः। कथं क्षिपन्ति? ‘अभिस' भिनिषाश जानुनो मतो दात्यर्थः । किमर्थ । था। सवे' पविद्या प्रति गमनाय । इत्य चें विवरण नियमः ।