पृष्ठम्:सामवेदसंहिता भागः १.pdf/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५२ सामंवेदसंहिता । [३ ग्रल १,३,३ अथ हैतीया । त्रिशक ऋषिः । २ २ १ २ ३ १ २ ३ १ २ ३ २ २ १ २ अबुन्दंवृत्रशूददेजातः पृच्छद्विमातरम । ३ २ ३ २ २ १ या३४। इषा३४मच्छ३ । स्व२३४वा । जा५योर्देव इ ॥ ७ ॥ १०१ हे "इ न्द्र "। "अतचित् " अस्मात् बुलवादेव यद् । अस्या- कुट्स्थानात् “शतवाजया" () शत-सञ्जय क-बलयुक्तेन तथा "सहस्रवाजया " | वाजोऽश्रम् नि०२७] स हस्र सङख्याकान्न वता बहुलानेन "षा"() अत्ररसेन युक्त सन् "नः’’ अस्मान् ‘उपायाहि"() अधिकमाभिमुख्येनागच्छ ॥ २ ॥ १०१

  • ‘ठ शोकइति वि० पाठः ।
  1. “पृच्छद्धि' इति ऋग्वे दीयः पाठः ।

थते । यथा-शब्ट उपमा वाच।नि०३.१३ .२ ण बालकमिव । * * । एतद गषतियथा कश्चित्, वाहकम् इकेन भि इति विभफीि, और मां ने इन्द्र ! मोमेन शिशभ इत्येतद। प्रहे' इति वि० ।। ( 'fभfत बसी मास नि०३,१.रे . बाजः देशः (ने० ९,२८)। इयेण यस्याः म छ त वज . तथा ब-वे मया शीघय शत्य'इत चित्र । (२) ‘इषम्' रसज्ञ भ म सु चतुर्हम् नि९ २.५ ।। (३) ‘ममषभाः'इति वि० ।।