पृष्ठम्:सामवेदसंहिता भागः १.pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० सामवेदसंहिता । [३प्र०१,३,१ अथैकादशी-खण्डे सयं प्रथम । । शुनःशेप* ऋषिः । १ २ ३ २ ३ २ ३ १ २ ३ १ २ ३ १ २ आवइदं विं’ यथावाजयन्तःशतक्रतुम । १ २ ३ १ २ मशचिष्ठसिच्चइन्दुभिः ॥ १ ॥ १९९ । आबइन्द्राम । विंयथा। वाजया२३न्ताः। शताक्रतुम, मशुचिष्टा२३५सो। चाया:उवाई । दूर ३४भीः ॥ ६ ॥ १०० “वाजयन्तः " अनमिच्छती() वयं शुनःशेपाः हे ऋत्वि- { यजमानाः ! "वः" युमाकं सम्बन्धिनम् ‘इन्द्रम्” “इन्दुभिः । - • • • • •

  1. ‘शुनश्शेफ-इति विपाठः ।

के ‘क्रिविं’-इति क-पाठःऋग्वे दीयपाठश्च । --


- -


--- -- १०० टखेदस्य १,२,२८.१ ।। I कोसम । (१)-कथन्तो या पि• मतम् । वाजभित्यननभक्षु द्वितीयम् (नि•२.१) ।