पृष्ठम्:सामवेदसंहिता भागः १.pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४० सामवेदसंहिता । [३प्र० १,२,४ अथ चतुर्थी । त्रिशोकॐ ऋषि । २ २ १ ९ ३ ९ ३ ९र २र २ १ २ यद्वीडाविन्द्यस्थिरेयत्यरिशाने परादृशम । ३ (सुनयनो वा) भवति “घ”-इति प्रसिद्धौ(९) । सइत्युक्त' कमित्या ह~'यं" यजमानं "मरुतः’ देवाः() “पान्ति" रक्षन्ति “अद्र ह(५) अद्रोग्धारोमरूतः। तथा “अयम् अर्यमा"() पाति । “यं” “मित्वः() पाति स एवं भवतीति ॥ ३ ॥ २

  • ‘ठ शोक-इति वि० पाठः ।

()–‘घ इति पादपरण: इति वि० ।। (३)--भरुत् शव्यवह थ:। हिरण्यार्थः (१,२)-रूपाथ (२,७ ) ऋलिवाचक (२,१८) । अथ च चान्तरीच-देवगणे बपि सकतः प्रार्थयन्ती - तथाहि नैकतम "अथातो मथस्थान। देबशया: । ते तेषां भवतः प्रथमशमिन भवन्ति । मचलो भिन्न रावण वा मितरोचिनो वा मनु ब्रवीति वा" इत्यादि । (४) - इति विशेषणं पदम् । उत्तरार्ध का भग्नमद्वितीययोदके अग्निविषया नं न भु, नम्-नस्यैव षष्ठ तीर्थंकदम-द्वितीये भित्र विशेषणत्वं न रतस्यैवार्षिक या षष्ठद्वितीयैकषहे --इ सर्थिकस्य सृतीयैक चतुढे दिनौर्य तुती येक षोडश-तत-तोयदिनयोनत्रिं दिन च मतविशेषण वेग - चामधि तु मकवशेषणेनेति । (५) -चरोशत्रय विभागकी आदित्यविशेषः (१७१९३६ भाष्ये स्पष्टम् । (९)- बलरभिभमदेवः यथमष्यादित्यविशेषः नै० {२.१९. आयं सह) ।