पृष्ठम्:सामवेदसंहिता भागः १.pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०२,१०,३ ] छन्द श्रार्चिकः । ४३८ यघ तथा । वत्स ऋषिः । ९ ३ २३ ३ ३ २ ९ २ ३ १ २ सुनोथोघासमयेयंमरुतोयमर्यमा । ३ २ उ ३ १ २ मित्रास्पान्त्यद्रुहः ॥ ३ ॥ २ र र १ र S १ २ १ र २ I सुनोथोघ५समर्जियाः। यमरुतोरयमर्यमा। मि १ २ त्रास्यान्यद्रुहः। ऊ । ऊ। वाच्च३१उवा २। अति १ २ १ १ १ १ द्विषा२३४५: ॥ २३ ॥ २ कोट्टशं त्वाम् ? ‘‘वृषभं' कामानां वर्षितारं “पतिं" सोमस्य पातारंयजमानानां पालयितःरं वा, 'पाता वा पालयिता वेति" (१०१९) यास्केनोक्तत्वात् ॥ २ ॥ १ “सः” “मर्यः’ मनुष्यः यजमानः “सुनथः सुयज़() "

  • ‘मित्रःपा" इति ऋग्वे दीयः पाठः। ।

२ ८ व दम्य ६,४.१४ । । ममत्र म कर्म वा । {१२) ‘ममीथः मुत्रशनःइति वि० ! सुनीथ इति मिघ । प्ररशनामसु भप्तमम ३,८ ।