पृष्ठम्:सामवेदसंहिता भागः १.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ २ सामवेदसंहिता । [३प्र ० १,१,१ अथ नवमे खण्डं मेष प्रयम्। प्रगाथ ऋषिः । १२ ३ १ २ २ १ २ २ १ उत्वामदन्तप्तीमा:# कृणष्वराधोऽद्रिवः । १ २ ३ १ २ अवब्रह्मद्विषोजहि ॥ १ ॥ ८० ५ ३ ४ ५ २ १ ॥ २ १ ।। । उत्वामन्दन्तुसओमाः। कृण हो। य्वगृहे। २. १ धाअद्रिवाः। अ। वब्रा२३ह्मा। द्विषा २५ । च २इ। ५ र औऽध३१येथे । जारच२३४औदोवा। ए३ । ययूर- १ १ १ ३४धूः ॥ २० ॥ ८० हे इन्द्र! "व" त्वाम् “सोमाः” “उत्’) उत्कृष्टं “मदन्तु’

  • 'स्तोमाःइति ऋग्वे दीयः पाठःउत्तरार्ध कव्याख्यायां

सायणचय्यधत-पाठश्च । ८० उत्तरार्चिकस्य ६,१,३,१-ऋग्वे दस्य ६,४४३, १ । I यामम् । (१।-–‘उदिति पादपाश. इति •ि इह निशमम् "प्रशस्योदः पदपूरणे १८..१}" इति पाश्चिगि सूत्रम :