पृष्ठम्:सामवेदसंहिता भागः १.pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० २,८,९] छन्दश्रार्चिकः ! ४२१ १ २ स्फमिस्थतर्हरीणाम् ॥८ ॥ ७९ ॥ इति पञ्श्वम दशति” ॥ २ में ३ ३३१ई। स्समिस्थाता३ः। चौरझ३१इ। क्रीणाम् । ७२ चौश्चो३१२३४५इ। डा ॥ १८ ॥ ७९ भावात् तथेत्यर्थः(९) | तव स्वभूत: ‘‘वयम्’ 'स्मसि'(°) स्मः । हे "हरो णाम्" एतत् सञ्ज्ञकानामख़ानां५) "स्थातः" अधि ष्ठात ! ॥ ८ ॥ ७९ इति भाषण|चर्य विरचितं माधवीर्थ माभवेदर्थप्रकाशे इन्धाव्याने द्वितीयाध्यायस्यार्थाः स्व षङ्गः ॥ ८ ॥ ७१ टव ट्रस्य ,१.१ । ()-अभवति वाचन । "युपदमदोः मदनं यमुग वाच" इति (.१. ।। वचनाद् वतुपि, "प्रययोजनपरयोषं ति" मई में. "' धा च म वनः"-इत्ययस्व रूपम् । तत्र त्वावतः । (२)-‘रन दुक्तं भवति - बदशस्यापि वयं ततो भवमःकिस्एन नवं- बेति'--इति वि० ।। (३)- "दन्तम सि (०.१,४४, " इति ममताशनः ।। (४)--'रो रन्द्रयइति नि०१, ५.१) 'अश्वः कमदश्रुतेन महाशग भवतीति वा" इत्यादि नै०२,२९॥ // इति द्वितीयः प्रपाठकः ॥ ३